पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९५
तृतीयोऽङ्कः ।

 रामः----अन्य एवायमधुना विपर्ययो वर्तते ।

  उपायानां भावादविरलविनोदव्यतिकरै-
   विमर्दैवीराणां जनितजगदत्यद्भुतरसः ।
  वियोगो मुग्धाक्ष्याः स खल्लु रिपुधातावधिरभू-
   स्कदुस्तूष्णीं सद्यो निरवधिरयं तु प्रविलयः ॥ ४४ ॥

 सीता-बहुमाणिदम्हि पुत्रविरहे । णिरवधित्ति हा हदम्हि ।

 रामः---कष्टं भोः।

  व्यथै यत्र कपीन्द्रसख्यमपि मे वीर्य हरीणां वृथा
   प्रज्ञा जाम्बवतो न यत्र न गतिः पुत्रस्य वायोरपि ।
  मार्ग यत्र न विश्वकर्मतनयः कर्तुं नलोऽपि क्षमः
   सौमित्रेरपि पत्रिणामविषये तत्र प्रिये कासि मे ॥ ४५ ॥


 १. बहुमानितासि पूर्वविरहे । निरवधिरिति हा हतास्मि ।


रूपविपर्यासः । लक्ष ग्यमेवाह---उपायानामिति । उपायानां सेनासंनाहतेतुबन्धादिसाधनाना भावात्सल्यादविरलाः संतताः विनोदानां दुःखविस्मरणहेतूनां व्यतिकराः संबन्धा येषु तथोकाः तथाविधैः वीराणां सुग्रीवप्रभृतीनां विमः परस्परसंप्रहारै जनितः उत्पादितः जगतामत्यद्धृतरसो वीररसमयरसो येनेति तथोक्तः । वीररसादद्भुतरसस्योत्पत्तिरिति रसविदः । तदुप्तम्-'हास्यो भवति झारात्करुणो रौद्रकर्मणः । अद्भुतश्च तथा वीराद्वीभत्साच भयानकः॥ इति । मुग्धे सुन्दरे अक्षिणी यस्सा इति बहुओहिः । न त्वामिहस्थां आनीते रामः कमललोचने । तेन त्वां नानयत्याशु शचीमिव पुरंदरः । इत्युक्तम् । स वियोगः पूर्वकालिकविरहः । रिपुधातावधिरभूद्रावणसहारपर्यन्तोऽभूत् । कटुः क्रूरः । तूष्णी सह्यः उपायाद्यभावातू जोपभावेन सह्यः । अयं तु प्रविलयः इदानींतनावियोगः ! पुनदर्शनाभावाभिप्रायेण वियोगस्य प्रलयत्वोक्तिः । निरवधिर्यावजीवभावीत्यर्थः ॥४४॥ बहुमानितास्मि पूर्व विरहहेतुक्रबहुमानवत्वस्मि । रिपुधातावधिरिति रावणसंहारस्य तन्मूलकल्लोवेरिति भावः । 'न त्वदर्थ मया कृतम्' इति हि पूर्व रामेणोक्तम् । निरवधिरिति हा हतास्मि । अस्य वियोगस्य निरवधित्वोक्तेः प्रत्याशा छिमेति भावः ॥ व्यर्थमिति । चत्र प्रदेशे कपीन्दसत्वं सुग्रीवमैत्र्यम् । इदमुपलक्षणं सुग्रीवापेक्षयोपसर्जनत्वस्यापि । तदुक्तं रामायणे ---- लोकनाथ: पुरा भूत्वा सुग्रीव नाथमिच्छवि' इति, ‘स रामो वानरेन्द्रस्य प्रसादमभिकाङ्कते' इति च । व्यथै निरर्थकम् । हरीणां वानराणां वीर्य पराक्रमः । यत्र वृथा निष्प्रयोजकः । जाम्बवतः प्रज्ञा युक्तायुक्तकुशलता यत्र न साथिकेलध्याहारः। बायोः पुत्रस्य हनूमतः गतिरपिन साथिका मान सेतुम् । नक्षमः न योग्यः । सौमिरपिलमणस्य । अपिशब्दात स्त्रस्य । पत्रिणां वाणानामविषये अगोचरे तत्र तथाविधे क कस्मिन्देशे