पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४८
उत्तररामचरिते

  ते हि मन्ये महात्मानः कृतघ्नेन दुरात्मना ।
  मया गृहीतनामानः स्पृश्यन्त इव पाप्मना ॥४८॥

योऽहम्

  विसम्भादुरसि निपत्य जातनिद्रा-
   मुन्मुच्य प्रियगृहिणी गृहस्य लक्ष्मीम् ।
  आतङ्कस्फुरितकठोरगर्भगुर्वी
   ऋव्याद्भयो बलिमिव दारुणः क्षिपामि ।। ४९॥

(सीतायाः पादौ शिरसि कृत्वा ।) अयं पश्चिमस्ते रामशिरसि पादपङ्कजस्पर्शः। (इति रोदिति ।)

(नेपथ्ये।)

अब्रह्मण्यमब्रह्मण्यम् ।

 रामः--ज्ञायतां भोः, किमेतत् ।

(पुनर्नेपथ्ये।)

  ऋषीणामुग्रतपसां यमुनातीरवासिनाम् ।
  लवणनासितः स्तोमस्त्रातारं त्वामुपस्थितः ॥ ५० ॥

 रामः-कथमद्यापि राक्षसत्रासः । तद्यावदस्य दुरात्मनो माधुरस्य कुम्भीनसीकुमारस्योन्मूलनाय शत्रुघ्नं प्रेषयामि । (परिक्रम्य पुनर्निवृत्य।) हा देवि, कथमेवंविधा गमिष्यसि । भगवति बसुंधरे, सुश्लाघ्यां दुहितरमवेक्षस्व जानकीम् ।


सो व्यर्थ इति भावः । परिमुषिताः मुषितद्रव्यकाः । ते हीति । कृतं उपकारं हन्तीति कृतघ्नः । एतत्कृतपूर्वोपकारविस्मरणादिति भावः ॥ ४८॥ विस्त्रम्भादिति। विसम्भादन्तरजत इति ज्ञानादिति भावः । गृहस्य लक्ष्मी शोभा तलंकारभूताम् । कोरगर्भः पूर्णगर्भः । गुवामित्यनेन यमलत्व सूचयति । ऋव्यायो मांसभक्षकेभ्यः । ऋव्यं मांसमदन्ति खादयन्तीति विग्रहः । 'कव्ये च' इति विट् ॥ ४९ ॥ अब्रह्मण्यं ब्राह्मणानामलाहितम् । 'अब्रह्मण्यमवध्यो कौ' इत्यमरः ॥ ऋषीणामिति । लवणो नाम राक्षसस्तेन त्रासितो ऋषीणां स्तोम इत्यन्वयः॥५०॥ कथमित्यादि । निःशेषितराक्षसकुलत्वात् । खस्येति भावः । यद्वा कथमच राक्षसत्रासोऽपीयन्वयः । न केवलं सीताविश्लेषदुःखप्राप्तिः किं तु राक्षसमय चेति समुच्चयार्थः । कथमिति विस्मये । पूर्ववदेवोभयं मिलितमिदमाञ्चमिति भावः । दुरात्मनो दुर्बुद्धेः । माधुरस्य मधुरेश्वरस्य । कुम्भीनसी नाम तन्माता । उन्मूलनाय मूटेन सहोत्पाटनाय यावत् । प्रेषयामि प्रेषयिष्यामि । 'थावत्पुरानिपातयोले । एवंविधा भया पश्चिता गर्भिणी सती कथं