पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
॥ श्रीः ।।
उत्तररामचरितम्।

प्रथमोऽङ्कः।

  इदं कविभ्यः पूर्वेभ्यो नमोवाकं प्रशास्महे ।
  वन्देमहि च तां वाणीममृतामात्मनः कलाम् ॥ १ ॥

तलस्पर्शिनी।

पुरि भुवि महितायां भूमिलाराभिषावामधिमुनिभृगुतीर्थोपान्तमाबद्धखेलम् ।
किमपि नतशरण्यं मङ्गल मावलीजगदधिपतिसंज्ञं द्वन्द्वमानन्दयेन्नः ॥

  ज्ञानं सर्वपराधीनं तद्धेतुश्चेद्धयाननः ।
  स चेद्भक्तपराधीनस्त विना कं ब्रजाम्यहम् ॥
  भूसारपुरवास्तव्यो वाधूलो वीरराघवः ।
  भवभूतिकृति हृद्यां व्याचष्टे करुणामयीम् ॥
  भवभूतेः कवीन्द्रस्य व गम्भीरो गिरां भरः ।
  क्व मन्मतिरतिस्थूला सहायोऽत हयाननः ॥
  आपल्यमथवा बाल्यं कृतावस्यां प्रवर्तकम् ।
  तथापि कृपया सन्तः संतन्वन्तां शुभां दृशम् ॥

 अथ तत्रभवान्भवभूति म कविकण्ठीरवः 'एकः शब्दः सम्यग्ज्ञातः सुघुप्रयुक्तः स्वर्ग लोके कामधुरभवति' इत्यादिश्रुत्या परिनिष्ठितशब्दप्रयोगस्य धर्मत्वमवगच्छन् , 'काव्य यशसेऽर्थकृते' इत्यादिना काव्यरूपस्य तस्य प्रकर्ष विभाव्य 'शैवा बच न खलु तत्र विचारणीय पञ्चाक्षरीजपपरा नितरां तथापि । चेतो मदीयमतसीकुसुमावभासं स्गेराननं सरति गोपवधूकिशोरम् ॥' इत्यादिन्यायेन अङ्करितभगवद्भक्तिकतया 'स वाग्विसौं जनतापविश्लदो यस्मिन्प्रतिश्लोकमबवत्सपि । नामान्यनन्तस्य यशोऽक्षितानि शृण्वन्ति गायन्ति गृणन्ति सन्तः ॥' इत्यादिन्यायेन 'प्रबन्धानां प्रबन्धणामपि कीर्तिप्रतिष्ठयोः । मूल विषयभूतस्य नेतुर्गुणनिरूपणम् ॥' इत्यादिन्यायेन च भगवद्गुणान्विवक्षुः, तत्रापि 'यदि क्षुग्ण पूर्वरिति जहति रामस्य चरितम्' इत्यादिन्यायेन रामकथा प्रतिपिपादयिषुः, ट्यस्य श्राब्यापेक्षया 'देवानामिदनामनन्ति मुनयः कान्तं क्रतुं चाक्षुषम्' इत्युक्तनाट्याश्रयत्वप्रयुक्तप्राधान्याप्रकरणादीनां यथायथं रसवस्तुनायकापकर्षात्तत्प्रकर्षानाटक चिकीर्षुः, पूर्वचरितस्य महावीरचरितत्वेन वर्णितस्वात उत्तर चरित वर्णचितुमभिसंधाय पूर्वरङ्गप्रधानाङ्गभूतां नान्दीमाह--इदं कविश्य इति । 'इद' 'कविभ्यः' इति पदद्यमिदम् । अतो द्वादशपदत्वसिध्या न नान्दीपदनियममङ्गः । इदमिति चोद्देश्यसमर्पक द्वितीयान्त विशेष्यवाचकम्, नमोवाक