पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/१५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५७
षष्ठोऽङ्कः ।

 कुशः

  प्रिया तु सीता रामस्य दाराः पितृकृता इति ।
  गुणै रूपगुणैश्चापि प्रीतिर्भूयोऽप्यवर्धत ॥ ३१ ॥
  तथैव रामः सीतायाः प्राणेभ्योऽपि प्रियोऽभवत् ।
  हृदयं स्वेव जानाति प्रीतियोगं परस्परम् ॥ ३२ ॥

 रामः-----कष्टमतिदारुणो हृदयमर्मोद्धातः । हा देवि, एवं किलैतदासीत् । अहो निरन्वयविपर्यासविप्रलम्भस्मृतिपर्यवसायिनस्तावकाः संसारवृत्तान्ताः।

  क तावानानन्दो निरतिशयविनम्भबहुलः
   क्रवान्योन्यप्रेम के च तु गहनाः कौतुकरसाः ।


प्रिया विति। सीता पितृकृता दारा इत्येव रामस्य गुणैः शीलादिभिः । रूपगुणैरभूषितेष्वायझेविति लक्षणलक्षितरूपप्रभृतिगुणैश्च प्रीतिर्भूयोऽप्यवर्धत ॥३१॥ तथैवेति । तथैव यथा रामस्य सीता प्रिया तथा रामः सीतायाः प्रियोऽभवत् । हृदय स्वेव । एवकारेण सीतारामयोरपि स्वप्रीतिज्ञानव्यावृत्तिः । प्रीतियोग प्रीतेरुत्तरोत्तरवृद्धिसंनाहम् । 'योगः संनहन-' इत्युक्तेः । जानाति ॥३२॥ हृदयमेव मम मर्मस्योद्धातः प्रहारः दारुणः दुःसहः । हा देवील्यादि । एतद्वक्ष्यमाणमेवमासीद्वक्ष्यमाणप्रकारेणासीत् । यद्वा 'प्रिया तु-' इत्यादिलोकद्वयोक्तमेवमासीद्यथोक्तमभूत्। हा दुःख्यते। अहो इत्यादि। निरन्वयविपर्चासे निरन्वयविनाशे । 'अयं तु विप्रलम्भः' इत्युक्केः विश्लेषस्य निरन्ययविनाशत्वोक्तिः । दीपस्य निर्वाणजन्यो श्वराः निरन्दयविनाशः । तस्यैव उत्तरोत्तरदशासंक्रमणलिङ्गानुमेयो ध्वंसोऽन्यः । सीताचा मरणरूपेऽस्मिनिरन्वयविनाशे विप्रलम्भस्मृतिपर्यवसाचिनः । विगलम्भव स्मृतिश्च बिनलम्भस्मृती । विप्रलम्भो वचन तन्त्र परेच्छाधीननमः । स्मृतिर्भूतपूर्व विषयकं ज्ञानम् । तत्पर्यवसाधिनस्तद्विषयतामात्रयन्तः देवववनात्मरणमानविषचाः संसारवृत्तान्ताः प्रणयभोगादयः । नतु वस्तुसत्तावन्त इति भावः । यदा । निरन्वयविपर्यासात्मको विप्रलम्भः अन्यतरनाशात्मकविरहहेतुकविप्रलम्भ शृङ्गारस्तस्मिन् स्मृतिपर्यवसायिनः स्मृतिविषचतामात्रवन्तो भवन्तीत्यर्थः । अभिलाषाप्रवासकलहविरहहेतुत्वेन विप्रलम्भशृङ्गारस्य पथविधलात् । संभोगो विप्रलम्भश्च नारो द्विविधो मतः । संयुक्तयोस्तु संभोगो विग्रलम्भो वियुक्तयोः ॥ इत्यादिकमिहानुसंधेयम् । युक्तश्चायमर्थः । नाटकस्थाविप्रलम्भशहारपरस्त्रस्वारस्यात् । केचित्त अन्वयश्च विपर्यासव अन्वयविपर्यासौ । अन्वयव्यतिरेकाविल्यर्थः। तौ न विद्यते येषां ते निरन्वयविपर्यासाः। अन्वयव्यतिरेकशून्या इत्यर्थः । बिप्रलभ्यन्ते भ्राम्चन्ते एभिरिति विप्रलम्माः । बाहुलकः करणे प्रत्ययः । अन्वचव्यतिरेऋशून्यत्वेन सद्विलक्षणतया तुच्छत्वेन विषयतासंबन्धेन भ्रममानहेतवः स्मृतिपर्यत्रसायिनः स्मृतिमात्रै विषयातीतघटादेिवदर्थक्रियाकारिलबिधुरा इति ब्याचक्षते ॥ केति

उ. रा. ५४