पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

50 sānasivagurudevapaddhati (31) The section deals with several Mantras, as noted in the following lines : शिवास्ववत् पाशुपतास्त्र मुक्तं व्योमाख्यविद्यापि च पिण्डबीजम् | तथैव चिन्तामणिबीजमस्मिन् षड्वक्त्रमन्त्रः पटले समासात् || The nature of these Mantras may be briefly indicated as follows : शिव एव हि सर्गान्तः शिवास्त्रं परिकीर्तितम् | अस्त्र पाशुपतं चैतत् समस्तदुरितापहम् ॥ एकाशीतिसहस्रं तु व्योमव्यापिमनुं जपेत् ॥ पिण्डं स्यात् बीजरत्नं तदखिलार्थप्रसाधनम् ॥ बीजं चिन्तामणिर्नाम महारुद्रोऽस्य देवता ॥ There are several conceptions of Subrahmanya. He may be conceived as having one face or six faces and proportionate hands holding different weapons. Some of the aspects are as follows : षण्मुखो वैकवक्त्रो वा द्वादशाक्षभुजो गुहः । चतुर्बाहुद्विबाहुर्वा रक्ताकल्पविभूषितः ॥ युवा कुमारी बालो वा स्कन्दो ध्येय: स्मिताननः । पाणिभ्यां पङ्कजेकऽधस्तादूध्वंशक्तिं च कुक्कुटम् ॥ विभ्रच्चतुर्भुजः स्कन्दो ध्येय: पद्मासने स्थितः । दक्षिणे पङ्कजं शक्तिं मातुलुङ्गं च वामतः ॥ पाशं चतुर्भुजो विभ्रदेकवक्त्रो युवा गुहः । अभयं पङ्कजं शक्तिं दक्षिणे वरतोमरे || कुलिशं षड्भुजो विभ्रदुपविष्टोऽम्बुजासने । स्थितोऽपि षण्मुखो ध्येयस्त्वेकवक्त्रोऽथवा भवेत् ॥ The benefits of the worship are said to be numerous. The Sādhaka would get all worldly prosperity. He would be as wealthy and influential as Kubera, the lord of riches. (32) The section is devoted to a variety of subjects. Mantras to propitiate Śāstā, Kşetrapāla, Candeśvara, Indra, Jambhala and Yakşas like Karnayaksa are enumerated. इत्थं हि शास्तु: कथितं विधानं समन्त्रकं क्षेत्रपचण्डयोश्च । इन्द्रस्य यक्षेश्वरपूर्वकाणां त्रैकाल्यविज्ञान विशेषयुक्तम् ॥ Śāstā, the son of Siva has four hands holding weapons and rides a horse or elephant. He is to be conceived as follows :