पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

46 Isānasivagurudevapaddhati propitiated as occupying a Tantric diagram, picture, idol or a spot. आर्यादुर्गा तथा भद्रा भद्रकाली तथाम्बिका | क्षेम्या च वेदगर्भा चाप्यष्टमी क्षेमकारिका | नमोन्तमेताः स्वाख्याभिरिष्ट्वाथावाहयेच्छिवाम् । तत्पद्मकणिकामध्ये चित्र बेरेऽथवा स्थले ॥ The form of the goddess is described as follows : कनकरुचिरां हेमाब्जासीनां शङ्खचके दधाना- मभयवरदां शुक्लाकल्पां तां दिव्यरूपां त्रिणेत्राम् । कनकमणिभिर्मुक्ताहाराह्यै भूषितां चारुमौलौ धृतशशिकलां दुर्गा वन्देऽहं कन्यकावृन्दमध्ये ॥ The goddess represents a fierce aspect. She is in the mood of destroying the enemies like Mahişāsura and hence is often called_Mahişāsuramardinī. Her form is to be meditated upon as follows: शङ्ख चर्म धनुः कपालमुसले मुष्टि गढामङकुशं चक्रं खड्गशरौ त्रिशूलकुलिशप्तासाग्निपाशान् भुजैः । त्र्यक्षां तां दधतीं स्मरेद् घननिभां व्याघ्राजिनात्ताम्बरां सिंहस्थामहिभूषणां रिपुवधे शार्दूलविक्रीडिताम् ॥ The other aspect of the goddess is called Sūlinī. She is often referred to by names such as Asuramardini, Vindhyāvāsini, Yuddhapriyā, etc. Eight Saktis are attributed to her. She is to meditated upon as follows : अश्दिरवखड्गगदाशरकार्मुकशूलपाशकरां शिवां शतमखनीलरुचि मुकुटादिविभूषणैः समलङ् कृताम् । अयुगदृशं सुमुखीं मृगराजगतां लसत्कनकाम्बरां स्मरतु जपादिषु नामथवा सचतुर्भुजां कनकप्रभाम् ॥ The section is also made use of to illustrate the following metres. 1 कुसुमितलतावेल्लितम् अङ्गलेखा शार्दूलविक्रीडितं, सुवदना, मत्तेभवि- कीडितम्, चित्रमाला, स्रग्धरा, सिद्धिदा, वनमञ्जरी, मद्रकम, अश्वललितं, मत्ताक्रीडा | (26) The section contains mantas to propitiate several