पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/२७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

वैष्णवाप्रिकल्पाधिकारः] पुर्वार्ध चतुर्दशः पटलः । अथ वैष्णवकल्पोऽग्निः कथ्यते तन्त्रचोदितः।

स्नातो घौताङ्घ्रिराचान्तः प्राणानायम्य वाग्यतः ॥ १८ ॥
रेखास्तिस्रोऽथ पूर्वाग्रास्तिस्रश्वोदङ्मुखा लिखेत् । 

द्वादशाक्षरविद्यां तु जपित्वा तु यथाक्रमम् ॥१८५ ॥

निरस्य शकलं धौतपाणिः सम्प्रोक्ष्य विद्यया । 

करदेहाङ्गविन्यासान् कृत्वा तारमनुस्मरन् ॥ १८६ ॥

तत्रावाह्य परां शक्तिं लक्ष्मीमृतुमती स्मरन् । 

स्नातामलङ्कृतां विष्णुं तथैवावाह्य तौ यजेत् ।। १८७ ॥ आरणेयाग्न्यन्यतमं शरावादिस्थितानलम् । आनीतं तारतोऽवोक्ष्य विष्णोर्बीजमनुस्मरन् ॥ १८८ ॥

देव्या योनौ विनिक्षिप्य गर्भं ध्यात्वेन्धनैरमुम् । 

उद्दीप्यविद्यया प्राग्वदद्भिः परिसमूह्य तम् ॥ १८९ ॥

दर्भेषु पात्राण्यासाद्य परिस्तीर्य यथाक्रमम् । 

प्रोक्षणीमद्भिरापूर्य द्वादशाक्षरविद्यया ॥ १९० ॥

तस्यामावाह्य तु हरि तज्जलैः प्रोक्ष्य तान्यथ । 

उत्तानयित्वा पात्राणि विस्रस्येध्मं च वेधसम् ॥ १९१ ॥

दक्षिणे प्राग्वदावाह्य संपूज्योत्तरतः पुनः ।
प्रणीताः पूरयित्वाद्भिः प्राग्वद् विन्यस्य तत्र तु ॥ १९२ ॥
साङ्गं विष्णुं समावाह्य संपूज्याज्यं निरूप्य तु 

श्रपयित्वोत्तरेऽङ्गारे निरभिद्योत्य तं कुशैः ॥ १९३ ॥

त्रिरुत्पूय निधायाने सदर्भौ स्रुक्स्नुवौ पुनः ।
प्रताप्य क्षालयेत् तारात् परिमृज्यानमग्रतः ॥ १९४ ॥
मध्यं मध्येन मूलं तु मूलेनाग्नौ क्षिपेत् कुशान् । 

परिधीनूर्ध्वसमिधौ प्राग्वद् विन्यस्य विद्यया ॥ १५५॥ परिषिच्येध्ममादाय घृतेनावोक्ष्य तारतः । सकृद्धृत्वा तथाघारौ हुत्वा तु द्वादशाक्षरात् ॥ १९६ ॥ गर्भाधानादिकर्माणि तिलैः प्रत्याहुतित्रयम् ।

हुत्वा प्रणवतस्तस्य पितरौ तौ विसृज्य तु ॥ १९७ ॥