पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/२५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

दिकाभिकल्पाधिकारः] पूर्वार्धे चतुर्दशः पटलः । वश्ये तु कामदो नाम मारणे शोषणाह्वयः । पिङ्गलः स्तम्भने नाम्ना जठरे जाठरो मतः ॥ १४ ॥ द्वात्रिंशदग्निभेदाधिकारः । शुचौ देशे तु कुण्डे वा स्थण्डिले वा यथोदिते । गोमयालेपिते हेमरूप्यताम्रमयादिना ॥ १५ ॥ शकलेनोदूधृतां भूमिं प्रोक्षयित्वाथ वालुकाः । प्रक्षिप्यारत्निमात्रं तु चतुरश्रं विधाय तु ॥ १६ ॥ उल्लिखेत् त्रि. थो रेखाः प्राचीनास्त्रिरुदङ्मुखाः । न शर्करातृणः काष्ठैर्न लोष्टेन नखेन वा ॥ १७ ॥ नाङ्गारेणापि वा तूष्णीं तत्र ब्रह्माधिदैवतम् । ब्रह्मजज्ञानमन्त्रेण प्राचीनं मध्यतो लिखेत् ॥ १८ ॥ नाकेसुपर्णात् प्राचीन दक्षिणे तुत्तरे पुनः । आप्यायस्वेति पूर्वाग्रं यो रुद्रेत्युदगायतम् ॥ १९ ॥ इदं विष्णुस्तथा पश्चादिन्द्रं वो विश्वतस्परि । इति प्राच्या मुदीचीनमवोक्ष्य शकलं त्यजेत् ॥ २० ॥ स्पृष्ट्वाम्भः पात्रगं वह्निं व्याहृतीभिर्निरूप्य तु । मध्ये प्रणवतः क्षिप्त्वा समाच्छाद्य सदिन्धनैः ॥ २१ ॥ ज्वालयित्वा तु तारेण सदर्भारचिताञ्जलिः | जुष्टो दमूना इत्यादि पठन परिसमूह्य तु ॥ २२ ॥ परिषिच्याम्भसा दर्भैः परिस्तीर्य यथोदितैः । देवस्य त्वेति वै प्राच्यां व्याहृतीभिस्तु दक्षिणे ॥ २३ ॥ उद्वयं तमसः पश्चादग्न आयाहि चोत्तरे । दक्षिणानुत्तरान् कुर्यादुत्तरानधरानपि ॥ २४ ॥ उत्तरेणाग्निमास्तीर्य दर्भान् पात्राणि सादयेत् । द्वन्द्वशस्त्वाज्यपात्रं च स्रुवं च प्रोक्षणीः सुचम् ॥ २५ ॥ ११९