पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/२५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथ चतुर्दशः पटलः । अथाग्नेयास्तु कथ्यन्ते कल्पाः सङ्कल्पितार्थदाः । वैदिकः प्रथमः कल्पः शैवो वैष्णव एव च ॥ १ ॥ काम्यश्चेति चतुर्धाग्नेः कल्पाः स्युस्तन्त्रंचोदिताः | नित्यं नैमित्तिकं काम्यं साध्यं यत् कर्म वैदिकैः ॥ २ ॥ द्विजैस्तु वैदिकैर्मन्त्रैस्तत् सिध्येद् वैदिकाग्निना । शैवागमोदितं कर्म शैवैर्मन्त्रैरथापि यत् ॥ ३ ॥ कृतं पाशुपताद्यैश्च शैवोऽग्निस्तत् प्रसाधयेत् । वैष्णवं कर्म तन्मन्त्रैः साधयेद् वैष्णवाग्निना ।। ४ ॥ पुरुषार्थचतुष्कं यत् काम्यकर्माणि यानि षट् । तानि संसाधयेदग्निर्मन्त्रैर्वैदिकतान्त्रिकैः ।। ५ द्वात्रिंशद्भेदभिन्नोऽग्निर्द्वात्रिंशत्कर्मभेदितः । इत्थमाथर्वणविदां ख्यातमङ्गिरसां मतम् ॥ ६ ॥ लौकिकः पावकोऽमिः स्यान्मरुत्तो गर्भधारणे । पवमानः पुंसवने सीमन्ते मङ्गलाह्वयः ॥ ७ ॥ तुझे तु शोभनो नाम प्रबलो जातकर्मणि । पार्थिवो नामकरणे भद्रो निष्क्रमणे मतः ॥ ८ ॥ शुचिरन्नाशने प्रोक्तः सभ्यश्चौले समीरितः । जातवेदा ह्युपनये संभवः स्याद् व्रतत्रये ॥ ९ ॥ गोदाने नामतः सूर्यः सौम्यो व्रतसमर्पणे । आवसथ्यो विवाहे स्यादन्वाहायें महेश्वरः ॥ १० ॥ विष्णुराहवनीये तु ब्रह्मा स्याद् गार्हपत्यके । प्रायश्चित्ते वीतिहोत्रः पूर्णाहुत्यां मृडाह्वयः ॥ ११ ॥ क्रव्यादः शवदाहे तु समुद्रे वडवामुखः । वर्धनो वनदाहे तु क्षये संवर्तको मतः ॥ १२ ॥ वरदः शान्तिके प्रोक्तः पौष्टिके बलवर्धनः । उत्सादोच्चाटयोर्धूमः कृष्णो विद्वेषणे मतः ॥ १३ ।।