पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/२४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

अङ्कुरार्पणविधिः] पूर्वार्धे द्वादशः पटलः । तामग्निवर्णामित्याद्या द्वितीया ऋगुदीरिता ।

अग्नेत्वंपारयानव्योअस्मानाद्यं तृतीयकम् ॥ ६ ॥
विश्वानिनोदुर्गहाद्यश्चतुर्थो मन्त्र ईरितः ।

पृतनाजितमित्यादिः पञ्चमो मन्त्र उच्यते ॥ ६५॥

एताभिः पञ्चदुर्गाभिराज्येन जुहुयात् पृथक् ।

ततो व्याहृतिभिस्तद्वदघोरास्त्रेण वै पुनः ॥ ६६ ॥ पश्चादपामार्गसमिद्धृताभ्यामन्नेन साज्येन शतं जुहोतु । अष्टोत्तरं स्विष्टकृतं च पश्चाच्छिष्टाज्यमादाय तथाम्बुशेषम् ॥ ६७ ॥ आदाय तद् भस्म च मिश्रयित्वा पात्रे त्वपामार्गरसेन युक्तम् । तेनाखिलं तद्भवनं प्रमार्ज्य सम्प्रोक्षयेत् तत्परितस्तु दर्भैः ।। ६८ ॥

तमग्निमादाय तथेशकोणे संस्थाप्य पश्चात् तु चतुष्पथे वा।
विसर्जयेदुक्तजलान्नपिण्डैर्दत्त्वा बलिं दिक्षु समाप्य चैवम् ॥ ६९ ॥ 

एवं तु रक्षोहणशान्तिरुक्ता रोगापमृत्युग्रहदोषहन्त्री ।

रक्षाकरी श्रीविजयायुषां स्याद् वृद्धिप्रदैषा विधिवत् प्रयुक्ता ॥ ७० ॥ 

दीक्षाप्रसङ्गादिति वास्तुपूजा बलिश्च होमोऽपि च तन्त्रसिद्धः।

रक्षोनशान्तिश्च यथावदुक्तो बौधायनाचार्यमतं विदित्वा ।। ७१ ॥

इति श्रीमदीशानशिवगुरुदेवपद्धतौ तन्त्रसारे वास्तुविद्यापटल एकादशः। अथ द्वादशः पटलः।

उत्सवेषु विविधेष्वपि दीक्षास्थापनादिषु पवित्रविधौ च ।
मङ्गलाङ्कुरविरोपणपूर्वं मङ्गलं भवति कर्म कृतं तत् ॥ १ ॥
शस्तयागदिवसात् तु पुरस्तात् सप्तमेऽहनि शुभे नवमे वा । 

पञ्चमेऽपि सुदिने सुमुहूर्ते मङ्गलाङ्कुरविधिं विदधीत ।। २ ।।