पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/२१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

89 ईशानशिवगुरुदेवपद्धतौ अथासनादयः पञ्च पञ्चगव्याभिषेचनम् । दुग्धेन दध्ना चाज्येन मधुनक्षुरसन च ॥ १२२ ॥ अभिषेकस्तु तत्स्नानं चक्रवर्त्युपचारतः । वस्त्रोपबीताभरणान्यञ्जनं गन्धपुष्पके ॥ १२३ ॥ धूपदीपौ च मुकुरं नीराजनविधिस्ततः । मुद्राणां दर्शनं तद्वन्नैवेद्यं पुस्तकार्चनम् ॥ १२४ ॥ होमकर्म च ताम्बूलं पादुके चामरध्वजौ । छत्रं च नित्ययात्रा च बलिदानमतः परम् ॥ १२५ ।। प्रदक्षिणनमस्कारस्तोत्राण्यातोद्यमेव च । गीतं नृत्तं च पूजादेः समर्पणमतः परम् ॥ १२६ ।। षट्त्रिंशदुपचाराः स्युरेवमुक्ताः क्रमात् क्वचित् । व्यत्यस्तक्रमतो वा स्युस्तत्तत्तन्त्रोदितास्त्वमी || ११७ ॥ त्रिविधोपचाराधिकारः । बलियात्रोत्सवाः शस्ताः स्थिरलिङ्गादिपूजने । न चलस्थण्डिलविधौ मण्डलक्षणिकादिषु ॥ १२८ ॥ इति निगदितमार्गास्तूपचाराः प्रदिष्टाः पृथगिह परिपाट्या तन्त्रभेदेषु दृष्टाः विविधमनुसुराणां ये च सामान्यकल्पाः स्वभिमतफलसिद्धिः साधकानां यथा स्यात् ॥ १२९ ॥ इति श्रीमदीशानगुरुदेवपद्धतौ तन्त्र सारे उपचारपटलोऽष्टमः । अथ नवमः पटलः । अथोच्यते नैत्यकमत्र कर्म सामान्यतः सिद्धिकरं मनूनाम् । समस्तवर्णाश्रमलिङ्गभाजामावश्यकं यत् करणीयमेकम् ॥ १ ॥