पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/२१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्रिवििधोपचाराधिकारः] पूर्वार्धे अष्टमः पटलः । बहिर्निर्गत्य तच्छेषमन्नं हुत्वानलेऽपि च । १ मूलाङ्गादिविधानेन तत्तन्मन्त्रेण साधकः ।। ११० ।। तत्र किञ्चिद् बलिं दत्त्वा वह्निं भक्त्या क्षमापयेत् । प्रदक्षिणनमस्कारस्तुतिभिः संप्रसादयेत् ॥ १११ ॥ प्रक्षाल्य चरणौ सम्यगाचान्तोऽन्तः प्रविश्य तु | सुतृप्तं दैवतं स्मृत्वा दद्यादाचमनीयकम् ॥ ११२ ॥ ततो लवङ्क कर्पूरतक्कोलक्रमुकान्वितम् । निवेदयेच्च ताम्बूलं गन्धपुष्पार्चितं ततः || ११३ || धूपयित्वा नमस्कृत्य जपेन्मूलं तु शक्तितः । नैवेद्याधिकारः । अङ्गानि चैव परिवारगणांश्च सर्वान् पञ्चोपचारविधिना तु यथोपपत्त्या । संपूजयेदनुपपन्न मिहार्चनेयं तत्कल्पयेच्च मनसैव समहितात्मा ॥ ११४ ॥ अत्रोपचारभेदेन पूजाभेदांस्तथापरे ॥ ११५ ।। वदन्ति तांश्च वक्ष्यामः किञ्चिद्भेदात् पुरोदितात् । दशोपचाराः कथिता निवेद्यान्ते तु पूजने || ११६ ॥ होमान्तके तु कथिता ह्युपचारास्तु षोडश । बल्यन्ते चापि ते ख्याताः पञ्चविंशतिसंख्यया ॥ ११७ ॥ नृत्तान्ते चापि षट् त्रिंशदुपचाराः प्रकीर्तिताः । उत्तमोत्तमपूजायामुत्तमे वा भवन्त्युत ॥ ११८ ॥ आसनावाहनार्ध्याणि पाद्यमाचमनीयकम् । साङ्गं स्नानं तथा वस्त्रमुपवीतं च भूषणम् ॥ ११९ ॥ अञ्जनं गन्धपुष्पे च धूपो दीपश्च दर्पणम् । नीराजनं च नैवेद्यमग्निकार्ये प्रदक्षिणम् || १२० || नमस्कार: स्तुतिर्वाद्यगीते नित्यबलिस्तथा । पूजासमर्पणं चेति पञ्चविंशतिचोदिता ॥ १२१ ॥ 'इतं' ग. पाठ:. १. ७९