पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/२१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

पुष्पाधिकारः पूर्वार्धे अष्टमः पटलः । समूलाजमनोन्यासः पुष्पधूपसमर्पणम् ।

फलापूपादिनैवेद्यं गीतवाद्यादिमङ्गलम् ॥ ४६॥ 

पञ्चगव्यामृतस्नानं पुनर्लेपापनोदनम् ।

गन्धामलकहारिद्रकुङ्कुमोद्वर्तनानि च ॥ १७ ॥
मूलाङ्गवैदिकैर्मन्त्रैः सुगन्धाम्भोभिषेचनम् । 

यथोपपत्तिकलशैरभिषेकश्च संभवेत् ॥ १८ ॥ माङ्गल्यपिष्टदीपाद्यैर्नीराजनविधिस्तथा । विशुद्धवाससा बिम्बस्थिततोयापमार्जनम् ॥ १९ ॥

हेमपुष्पादिना शश्वदशून्यं मस्तकं यथा ।
इत्थं हि विंशत्यङ्गं तु स्नानं सामान्यमीरितम् ॥ ५० ॥
एतेषां यदलभ्यं स्यान्मनसा तत् प्रकल्पयेत् ।

स्नानाधिकारः। ततो वासांसि शुद्धानि सूक्ष्माण्यभिनवानि तु ॥ ५१ ॥

दुकूलपट्टकार्पासदेवानादीनि यानि ह । 

अन्यत्रानुपयुक्तानि विकेशान्यहतानि च ॥ ५२ ॥

भक्त्या यथोपपन्नानि शस्तान्यत्र प्रदापयेत् ।
भूषणानि च हैमानि नानारत्नोज्ज्वलानि तु ॥ ५३ ॥
पादाद्याकेशयोग्यानि यथाविभवसारतः । 

अलाभे मनसा वापि तं तु सम्यग् विभूषयेत् ।। ५४ ॥

दर्पणं निर्मलं चात्र स्थापयेत् पुरतः प्रभोः ।

वस्त्रभूषणविधिः।

गन्धश्च त्रिविधो ज्ञेयः शैवः शाक्तश्च वैष्णवः ॥ ५५ ॥
चन्दनं कुङ्कुमं कुष्ठ दलोशीरं तथागरु ।
कर्पूरं हिरिबेरं च शैवं गन्धं प्रचक्षते ॥ ५६ ॥ 

चन्दनागरुकर्पूरमांसीकुङ्कुमरोचनाः । कचोरवानराभ्यां च शाक्तो गन्ध उदाहृतः ॥ ५७ ।।