पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/२०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशान शिवगुरुदेवपद्धतौ दशोत्तरशतं त्वेवं दर्भाः स्युः प्रस्तरं विना । इति बौधायनमतम् । इध्मवर्हिषां विधिः । भूमि: स्थण्डिलसंज्ञिता सपदि या गोगोमयालेपिता गोकर्णाष्टकमात्रकं षडथ वा गोचर्ममात्रं स्मृतम् । नद्यादेः सिकताः शुभास्तु धवलाः प्रस्थैर्मिताः पञ्चभिः सामान्येन तदाह होमविषये बोधायनः स्थण्डिले ॥ १९ ॥ स्थाल्याज्यस्य भवेच्छरावसदृशी विस्तारतोऽष्टाङ्गुला विस्तारार्धसमुच्छ्रयापि च भवेन्नालं च वेदाङ्गुलम् । विस्तारेण षडङ्गुलोच्छ्रितसमं पात्रं प्रणीताम्भसां स्यादष्टाङ्गुलविस्तृतोच्छ्रयसमा नालान्विता प्रोक्षणी ॥ २० ॥ अत्र पौष्करे - "सर्वत्र स्वर्णरजतताम्रमृन्मयानि पात्राणि उत्तममध्यमाघमफलानि भवन्ति" इति । अष्टाभिः कुडुवैः प्रपूरितचरुः स्थाली स्मृता चाघमा मध्यार्केर्वसुयुग्मकैः परिमिता स्यादुत्तमा ताम्रजा | श्रेष्ठाद्यास्त्वधमास्त्रिसप्तकमिता दर्व्यङ्गुलानां भवेद् दैर्ध्यात् सप्तशराङ्गुलैरिह शिरोवृत्तं तु पुच्छं द्वेयात् ॥ २१ ॥ शालीनां सिततण्डुलाः सकलमा नीवारजाः षाष्टिकाः संशुद्धास्तुषशर्करादिरहिताः शुक्लार्जिताः स्युश्चरोः । श्रेष्ठं यत् स्वपशोर्नवं घृतमथ क्रीतं नवं मध्यमं क्रीताज्यं यदनूतनं तदधमं गव्यं भवेद् गालितम् ॥ २२ ॥ क्षौद्रं गन्धरसाद्यदूषितमपि क्रीतं पुनर्गालितं ग्राह्यं क्रीतसितोपलाद्यभिनवं खण्डं गुलं चैक्षवम् । पूर्वं पूर्वमिह प्रशस्तमखिलं शुद्धं च शुक्लार्जितं होमादेश्च तिलादिधान्य मखिलं संशोध्य तु क्षालितम् ॥ २३ ॥ १. 'च', २. 'स्ति' ग. पाठः, [सामान्यपाद: