पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/१५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

ईशानशिवगुरुदेवपद्धतौ सामान्यपादः

कृष्णा हरिद्रा सिन्धूत्थं धात्री रुग् विश्वभेषजम् । 

प्रतिनिष्कं तु सञ्चूर्ण्य॑ घृतप्रस्थे विनिक्षिपेत् ॥ १२५ ॥

ब्राह्मीरसचतुष्प्रस्थे पचेन्मृद्वग्निपाकवित् ।
ब्राह्मीघृतमिदं प्राज्ञमनयायुतमन्त्रितम् ॥ १२६ ॥
पिबेत् सूर्योपरागे तु सर्वज्ञत्वमवाप्नुयात् ।
दिनादौ वा लिहेन्नित्यं पञ्चाशदभिमन्त्रितम् ॥ १२७ ॥
संवत्सराद् भवेत् प्राज्ञः कविर्विद्वत्सुसम्मतः । 

मध्ये तु मातृकापद्मे लिप्योषध्यम्बुपूरितम् ।। १२८ ।। कलशं विधिवन्नित्यं जपेद् दशशतं ततः ।

तेनाभिषिक्तो मासेन वागायुःकान्तिकीर्तिभिः ॥ १२९॥
अरोगी युज्यते लक्ष्म्या वन्ध्या सूते सुतं शुभम् ।
आधारशक्तिबिन्दूत्थां प्रभां सौषुम्नमार्गगाम् ।। ११० ॥
द्वादशान्तेन्दुगां ध्यात्वा तस्यां क्षाद्यक्षरं लिखेत् । 

वह्निसोमाभिसंप्रोताद् रोगान्मुच्येत पातयन् ॥ १३१ ।।

लिपिमिति विदितार्था विन्यसेदेकमार्गो

गुरुमुखसमवाप्तां तां जपेच्चापि लक्षम् ।

सितकुसुमतिलाज्यैस्तद्दशांशेन हुत्वा - 

वशयति जगदिष्टं प्राप्तवागीश्वरोऽसौ ॥ २३२ ॥ ग्रहरिपुविषरोगान् विप्लवान् हन्ति चान्यान् निजवपुषि परे वा न्यासतः स्वार्णसंख्यम् । जगति निखिलमन्त्राः साधिताः स्युर्न नूनं

न हि लिपिरभिराद्धा साधयेत् सर्वकामान् ॥ १३३ ॥
इति श्रीमदीशानशिवगुरुदेवपद्धतौ तन्त्रसारे

श्रीकण्ठादिपटलो द्वितीयः । १. 'ना क्वचित्' ग. पाठः. २. 'द्वान् सुख. पठः. ३. 'नापूर्य ज' ग. पाठः. 1. 'तां', ५. 'भाम्' क. पाठः. ६ 'त', ७. 'मद्गुरुदेवपद्धतौ श्रीकण्ठादिद्वितीयः पटलः । अर्थ' ग. पाठः.