पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/१५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

लिपिपूजादिविधिः] पूर्वार्धे द्वितीयः पटलः । साङ्गोपाङ्ग तथा स्नानं वसनाभरणानि च ।

गन्धपुष्पे तथा धूपो दीपश्वरुनिवेदनम् ।। ११४ ॥
अग्निकार्यं नमस्कारो राजपूजासमर्पणम् ।

षोडशोपचारः । एवं स्थण्डिलगामिष्ट्वा मनसा वा समर्चयेत् ॥ ११५॥ ऋष्यादीनपि विघ्नेशं गुरुं चाप्युत्तरे यजेत् । ततोऽष्टपुष्पिकां कुर्यात् सा चाहिंसा क्षमा दया ॥ ११६ ॥ तथेन्द्रियाणां नियमो ज्ञानं भावविशुद्धता ।

अक्रोधो ध्यानमित्यष्टौ भावपुष्पाण्यनुक्रमात् ॥ ११ ॥
आसनं चैव तन्मूर्तिदेवता चाङ्गपञ्चकम् । 

इत्यष्टौ पूजयेन्मन्त्रैः स्यादेवं चाष्टपुष्पिका ॥ ११८ ॥

सिद्धये साधकेन्द्राणां देवतानां प्रसादने ।
प्रचेतव्यानि मन्त्राणां स्फुरणाय विशेषतः ॥ ११९ ।। 

क्षमस्वेति ततो देवीं परिवारैश्च तैः सह ।

निरञ्जने लयं गच्छ शिरोन्तं मनुनामुना ॥ १२० ॥
द्वादशान्ताम्बुजस्थेन्दौ योजयेञ्चेतनात्मिकाम् ।

लिपिपूजाविधिः। पूजाक्रमोदितं चक्रभूर्जहेमादिके लिखेत् ॥ १२१ ॥

तद्धारणेन सर्वार्थाः सिद्धयन्त्यस्याप्ययत्नतः । 

प्रातस्त्रिवारमनया जपित्वाम्भः पिबेत् सुधीः ॥ १२२ ॥

संवत्सराद् भवेत् प्रज्ञा कविता चास्य जायते ।
अष्टोत्तरसहस्रं तज्जपाद् ब्राह्मीरसं पिबेत् ॥ १२३ ॥ 

अहोरात्रमविच्छिन्नमथवाप्युपरागयोः । पलं श्वेतवचाचूर्णं कर्ष तुरगगन्धिनी ॥ १२ ॥

१. 'जपपू' ख. पाठः.