पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

पूर्वार्धे एकोनविंशः पटलः । ५. प्रणमत मधुभिदमशरणशरणदमनुपममतिगुणमगणितगुणमिह । विश्वात्मानं यन्तं सन्तः पश्यन्त्यन्तः स्वात्मज्योतिः।। ७३ ॥ सौम्या । लक्ष्मीं देवीं पद्मावासां क्षीराम्भोधेर्जातां वन्दे । अभिनवसरसिजदलरुचिपदयुगमिह तव भगवति! भवतु च मम हृदि ।। प्राग्वत्। इति नुतिमन्ते कृत्वा धनानि गुरवे च विभवतो दत्त्वा ।

स्वाभिमतमैश्वर्याद्यं प्रभवति नचिरादसंख्यातम् ॥ ७५ ।।
अथ चतुरश्रे गेहे चारुचतुर्द्वारतोरणोपेते । 

फलकुसुमाद्यैश्चित्रे हुतविधिरिह सर्वशान्तिकरः ।। ७६ ॥ स्वस्तिश्रीसूक्ताभ्यां जपेच्चतुर्दिक्षु धवलकमलसमैः ।

जुहुयाद् बिल्वैः सघृतैर्मध्यमदिवसेऽर्धरात्रेऽपि ॥ ७७ ॥
घृतमपि तद्दशभागं हरये हुत्वा तु भोजयेद् विप्रान् । 

जलतर्पणमपि कुर्यात् प्रतिदिवसं मासमात्रमितम् ॥ ७८ ॥

स भवति सुभगः श्रीमाञ्छमिताखिललोकविप्लवाबाधः ।
कुसुममनेनालब्धं गन्धं वा यस्य दीयते वशयेत् ॥ ७९ ॥
अमृतगते त्वथ वायौ सुप्तजनस्यानिलं पिबेत् सजपः ।
वशयति च स्वललाटे दहनपुरे शक्तिबीजमरुणाभम् ।। ८० ॥...
सहदेवी परिशुद्धाद् देशात् सगृह्य मन्त्रितां बहुशः ।
शिरसि भुजे वा कलयेद् रणवादवनेषु विजयमीयात् ॥ ८१ ॥
सितपक्षे पञ्चम्यामेकादश्यां तथासिते ललनाम् ।
वशयेत् सजपमुपेत्य नृपमपि पुरुष तथान्यजनम् ॥ ८२ ॥
लिखतु सरोजं गन्धैः शाक्तैः कमशोऽष्टषोडशच्छदनम् । 

रागदलं बहिरस्माद् वितानसंख्यच्छदं ततोऽपि बहिः ॥ ८३ ॥ [आर्याविशेषाः।

गणच्छन्दोमात्राच्छन्दोवृत्ताधिकारः ।

१. 'पम्व . पा. २. 'दनवेषु' क. पाठः,