पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

अभिश्च, - ईशानशिवगुरुदेवपद्धतौ काली कालघनोपमा त्रिणयना शूलासिखट्वाङ्गकान्

नागं दक्षिणतोऽन्यतो डमरुकं मुण्डं च खेटं करैः ।
बिभ्राणास्रकपालकं च विलसद्दंष्ट्रा हि भूषोज्ज्वला

ध्येया पिङ्गकपर्दसद्भटशिरोमाला सुनीलाम्बरा ॥ १४ ॥ मन्त्रपादः अग्निश्च त्रिलोचनो मेषगतः कपर्दी स्रुवं च शक्तिं वरदाभये च ।

भुजैर्दधत् कुङ्कुमपिङ्गवर्णो विभूषितोऽग्निर्धवलाम्बराद्यैः ॥ १५॥ मांसकुम्भावुमाकान्तो दर्घोिऽनुस्वारभूषितः ॥ १६ ॥

भसि तीक्ष्णोऽस्युग्रोऽसि हृदयं तव लवणस्य पृथिवी माता लवणस्य वरुणः पिता । लवणे हूयमाने तु कुतो निद्रा कुतो रतिः । लवणं पचति पाचयति लवणं छिन्दति भिन्दति । अमुकं दह गात्राणि दह मांसं दह त्वचम् ॥ १७॥ दह त्वचास्थिमज्जानि अस्थिभ्यो मज्जकों दह । यदि वसति योजनशतं नदीनां वसतेऽन्तरे ॥ १८॥

नगरे लोहप्राकारे कृष्णसर्पशतार्गले ।

स दग्ध्वानयते शीघ्रमग्ने लवणस्य तेजसा ॥ १९ ॥

अत्रैव वशमायाति लोणमन्त्रपुरस्कृतम् ।

या रात्रिः शल्यमुद्धृत्य शूलाग्रारोपितस्य च ॥ २० ॥ या ते रात्रिर्महारात्रिः सा ते रात्रिर्महानिशा । चिटि ! चण्डालि ! महाचण्डालि ! अमुकं वशमानय ठठ ।

ध्यायन् जपेत् सहस्रं यस्तस्य विश्वं वशे भवेत् ॥ २१ ॥ 

जानुमात्र जले रात्रौ भद्रकालीं स्मरन् जपेत् । यमुद्दिश्य स वश्यः स्यात् सहस्रमथ वा शतम् ॥ २२ ॥

रक्तस्रग्गन्धकुसुमैर्देवीमग्निं च पूजयेत् ।

साध्य नाम विदर्भे तु तालपत्रे लिखेज्जपेत् ॥ २३ ॥ 'भू' क. पाठः २. 'तो', ३. 'टि' ख. पाठः.