पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

क्षुद्र वत्प्रतीकारौ] १. पाठ ४ पूर्वार्धे सप्तचत्वारिंशः पटलः । प्रत्याङ्गिरस एवासामृषिः सामान्यतः स्मृतः । छन्दोऽनुष्टुप् स्मृता कृत्या देवता मातरस्तु ताः ॥ ९१ ॥

ऋचां यत्र तु वह्वीनां समवायस्तु सूक्तके ।

आचार्यौ यास्कशाण्डिल्यौं वैश्वदेवं तथा हुतम् ॥ ९२ ॥ ऋचा यांकल्पयन्त्या तु जपहोमादिकर्मभि १५३ क्षुद्राभिचारा नश्यन्ति तानेव प्रतियान्ति । ९३ ॥ ण । कुम्भं संस्थाप्य विधिवत् कुण्डं कृत्वास्य

स्वशाखोक्ताग्निमाधाय मान्त्रिकं वा विधानतः

खड्गैः संवेष्टय तौ वह्निं कपाले स्थापयेदपि । ॥ ९४ ॥ कृष्णाष्टम्यादि सन्ध्यायां रक्तगन्धाम्बरादिक ॥ ९५ ॥

गोमूत्रसिक्तापामार्गसमिद्भिश्च घृतेन च ।

सिद्धार्थैः सर्षपैश्चैव चरुणा च पृथक पृथक् ॥ ९६ ॥ नवाहुतीः कपालाग्नौ जुहुयात् तु समाहितः यांकल्पयन्त्या नैऋत्यादाशान्तं दिनसप्तकम् । ९७ ॥ चतुर्दश्यां ततस्तत्तु कपालं पृष्ठतः क्षिपेत् । क्षुद्राणि चाभिचाराश्च नश्यन्ति व्याघयोऽपि च ॥ ९८ ॥ यथा विद्युद्धतेत्याद्यात् समिधः कुरवोद्भवाः । जुहुयात् क्षुद्रनाशाय गव्यैः प्रतिसरादिना ॥ ९९ ॥ त्रैलोहीं करमुद्रां च होमे सम्पात्य धारयेत् । गोमूत्राद्यैः क्षिप्रया वाप्यपामार्गसमिच्छतैः ॥ १०० ॥ नवभिर्जुहुयात् सप्तदिनं क्षुद्रादिशान्तये । गुग्गुलुं पञ्चगव्याक्तम जुहुयाद् वा सपत्नया ।। १०१ ॥ प्रत्येकमेते होमाः स्युराभिचारकशान्तिदौः । ऋग्भिः शिष्टाभिरपि च प्रोक्तद्रव्यैः पृथक् पृथक् ॥ १०२ ॥ जुहुयात् क्षुद्रकृत्यानां रक्षायै रोगशान्तये 'य' ख. पाठः २ 'ह'ग, पाठः ५. 'चां त्रये तु' क. ख. पाठः ३ 'ये तु सूड. 'काः ', ६. 'यो' ख. ग. पाठः.