पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशानशिवगुरुदेवपद्धतौ

विष्णुं दृशा पश्यति भक्तियोगाद् यजन् यथांवच्छरदां त्रयेण ।
तिस्रो निशाः सम्यगुपोष्य विष्णुं सम्पूज्य तु द्वादशिकानिशायाम् ॥ १२९॥
ताक्ष्यै विधायारुणचन्दनेन संस्पृश्य तं मन्त्रमिमं जपित्वा ।
संस्पन्दमानं तमथाधिरूढैः प्राप्नोति तेनैव स विष्णुलोकम् ॥ १३० ॥
यं यं त्रिलोक्यामयमर्थजातं वाञ्छत्ययत्नादथ वा प्रयत्नात् ।
मन्त्री समस्तं लभते जपाद्यैर्भक्तस्तु नारायणपादपद्मे || १३१ ॥
इति परमरहस्यं प्रोक्तमष्टाक्षरस्य श्रुतिनिगदितमेतत् साधनाद्यं समासात् ।
हरिचरणसरोजे भक्तिभाजां जनानां प्रियहितम खिलार्थप्राप्तये हेतुभूतम् ॥ १३२॥
इति श्रीमदीशानशिवगुरुदेवपद्धतौ तन्त्रसारे
अष्टाक्षरपटलः त्रयस्त्रिंशः ।
अथ चतुस्त्रिंशः पटलः ।
आदावुत्तिष्ठशब्दः श्रीरसर्गा ब्रह्मशोणिते ।
ठद्वयं चैव तारादिः श्रीकरोऽष्टाक्षरो मनुः ॥ १ ॥
ऋण्याद्या वामदेवश्च पङ्क्तिर्विष्णुश्च जातिभिः ।
अङ्गानि स्युर्द्विरुक्तानि भीषय त्रासयेति च ॥ २ ॥
प्रमर्दयेति रक्षेति हुङ्कारश्च यथाक्रमम् ।
करदेहाङ्गविन्यासं सृष्टिस्थित्यन्तभेदतः ॥ ३ ॥
अष्टाक्षरोक्तमार्गेण कुर्यादस्यापि मन्त्रवित् ।
क्षीराब्धौ हेमपुलिने दिव्योद्याने मनोरमे ॥ ४ ॥
अघस्तात् कल्पकतरोर्हेमसिंहासनाम्बुजे ।
ध्यायेत् तार्क्ष्यसमारूढं तप्तहाटकसन्निभम् || ५ ||
शङ्खचक्रगदाब्जानि धारयन्तं चतुर्भुजम् ।
दिव्यपीताम्बरधरं विचित्रमकुटोज्ज्वलम् || ६ ||
विचित्रहारकेयूरनककुण्डलमण्डितम् ।
नानारत्नप्रभोद्भासिकटकाङ्गुलिवेष्टनम् ॥ ७ ॥

१. 'बि' क. ग. पाठ:. २: 'ढं', ५. 'ना' ख. पाठः ६. 'नकशङ्खग' क. ख. पाठः. ३. प्य' क. पाठः. [मन्त्रवादः ४.