पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/१८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

पाशुपतास्राद्यधिकारः ] पूर्वार्धे एकत्रिंश: पटलः कूर्चेण तत्कुम्भजलैः सेनाधीशादिकान् स्वकान् । शस्त्राणि च गजाश्वादीन् सेचयेञ्चाशिषो वदेत् ॥ १२६ ॥

स्वसैन्यरक्षणं च स्याद् विजयेश्च परान् रणे ।

स्व सेनारक्षणम् । न क्ष्वेलपीडा न च भोगिभीतिर्न क्षुद्ररोगांरिजलाग्निबाधा ।

न प्रेतभूताद्युपसर्गदुःखं नेष्टैरघोरास्त्रविदो वियोगः || १२७३ ।। 

इति श्रीमदीशानशिवगुरुदेव पद्धतौ तन्त्रसारे त्रिंशः पटल: । अथ एकत्रिंशः पटलः । शिव एव हि सर्गान्तः शिवास्त्रं परिकीर्तितम् । षष्ठवर्गद्वितीयं तु चतुर्थाद्यार्धमात्रयुक् ॥ १ ॥

प्रथमात् पञ्चमादाय संयोज्यैवं द्विवर्णकम् ।
अस्त्रं पाशुपतं चैतत् समस्तदुरितापहम् ॥ २ ॥
अस्यादौ स शिवास्रं तु शिवबीजं नियोजयेत् । 

सर्वविघ्नहरं दिव्यं मुक्तिदं स्याज्जपादिभिः ॥ ३ ॥ अस्त्रयोरनयोश्चर्षिर्वामदेवस्तु देवता । शिव एव तु पङ्क्तिः स्याच्छन्दो लक्षण सिध्यति ॥ ४ ॥ विनियोगा ह्यघोरास्त्रे ये स्युस्तेऽप्यनयोः समाः । पाशुपतास्त्र शिवास्रयोः, अष्टमार्द्य भूमियुक्तं तृतीयस्वरबिन्दुमत् ॥ ५ ॥ प्रथमं बीजमुद्दिष्टं षष्ठाद्यं स्याद् द्वितीयकम् । तृतीयमष्टमाद्यं तु पञ्चमस्वरसंयुतम् ॥ ६ ॥ वर्मास्त्रे चेति पञ्चार्णमस्त्रं पाशुपतं स्मृतम् ।

बिन्दुनादान्वितः प्राणः शुक्लं सर्गि च पाण्डरम् ॥ ७ ॥ 

ध्यायेद्धृदयपद्मस्थं चिन्मन्त्रो यः शिवात्मकः । प्रणवश्चैव तच्छब्दो महेशाय पदं ततः ॥ ८ ॥ 'स्ते' ख. पाठः १. 'मान' ग. पाठ:- ३. 'रा' ख. पाठः 9 १७१