पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/१६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

ईशानशिवगुरुदेवपद्धतौ [मन्त्रपादः

प्लाव्यमानं स्मरन् स्वैक्यं मृत्युञ्जयशिवं स्मरेत् ।
प्रणवं पद्मयोर्नाले द्वितीयार्णं दलानि च ॥ १२ ॥ 

अनुलोमविलोमस्य मनोर्मध्ये स्वनाम च । प्रयोजनं चाप्युच्चार्य जपेदिष्टार्थसिद्धये ॥ १३ ॥

तथैव होमे स्वाहान्तं हुत्वष्टं लभते फलम् । 

छिन्नाभिर्मधुराक्ताभिर्हुत्वा मृत्यु निवर्तयेत् ।। ५४ ॥

दूर्वाभिरायुषे तद्वदारोग्यं पायसेन च । 

काष्मर्यसमिधा होमः सर्वरोगहरो भवेत् ॥ १५ ॥ तिलाज्यपायसच्छिन्नाहोमानश्यत्युपद्रवः । पायसक्षीरसिद्धार्थहवनाज्जयमाप्नुयात् ।। १६ ॥

स्तम्भनं बुसराजीभिर्द्वेष निम्बसमिद्दलैः ।
वैभीतकैस्तथोच्चाट मारणं विषवृक्षजैः ॥ १७ ॥
राजीतैलविषोन्मित्रैः क्षुद्रेषु हवनं मतम् ।
क्षीराज्यमधुसिक्तं स्यात् शान्तिकेष्वपि पौष्टिके ॥ १८ ॥ 

वश्याय लोणमधुरैः श्रियै कमलपायसैः ।

जुहुयात् कोटिजाप्येन सर्वान् कामानवाप्नुयात् ॥ १९ ॥
पूजां च कुर्याच्छवोक्तकमात् प्रोक्तशिवासने ।
स्वाङ्गैर्दारेशलोकेशरस्त्रैश्चावरणैः क्रमात् ॥ २० ॥
चित्रादिमूर्तौ हृदये सूर्यबिम्बेऽथ वा जले । 

उपचारैर्यथाशक्ति यजस्तत्सिद्धिमश्नुते ॥ २१ ॥

भृगुखं शुक्लमग्निस्थं ततो ज्वलनमृत्युभिः । 

नाशनायामिजायान्तो मन्वर्णो मनुरुद्धृतः ॥ २२ ॥

मृत्युजित्संज्ञितोऽस्यापि ऋष्याद्यं पूर्वचोदितम् । 

दक्षिणास्यो जपेदेनं सन्ध्ययोर्मृत्युशान्तये ॥ २३ ॥

कथितत्र्यर्णमन्त्रादिमिमं सप्तदशाक्षरम् । 

जपेत् तु साधनाद्यं च विनियोगेश्च पूर्ववत् ॥ २४ ॥ ... ख. पाठः १. ' ' पाठः.