पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

मन्त्रोद्धाराधिकारः ] उत्तरार्धे षष्टः पटलः । तोयं सर्गि जलं वायुर्द्वादशान्तयुतं तथा । षष्ठान्त्यं व्यापिने शब्दो हुतभुक्प्रिययान्वितः ।। ११७ ॥ तारादिर्दशवर्णोऽयं व्योमव्यापी शिवात्मकः । तारं स्व (रौर्द्वि द्वितीयश्च स्वरौ वेदर्तुसम्मितौ ॥ ११८ ॥ व्योमव्यापी चतुर्थ्यन्तस्तारान्तोऽयं दशाक्षरः । तारं प्रासादबीजं च शिवायेत्यक्षरत्रयम् ॥ ११९ ॥ नमस्कारश्च सप्तार्णो + + मन्त्रः शिवस्य च । प्रासादोक्ताङ्गबीजान्ते शिकाराद्यक्षराणि तु ॥ १२० ॥ संयोज्य जातियुक्तानि शिवाङ्गानि भवन्ति हि । शिवशब्दश्चतुर्थ्यन्तो नत्यादिस्तु शराक्षरः ॥ १२१ ॥ उद्घृतः शिवमन्त्रोऽयं धर्मकामार्थमोक्षदः । ७.१ तारादि स्याद् द्विजातीनां +++++++ + ॥ १२२ ॥ ++++++++++++ षडक्षरः । नानेन सदृशोऽन्योऽस्ति मन्त्रः सर्वार्थसाधकः ॥ १२३ ॥ सतारः शक्तिबीजादिर्मन्त्रोऽयं हि षडक्षरः । शैवाष्टाक्षरसंज्ञः स्याद् भोगमोक्षफलप्रदः ॥ १२४ ॥ अस्यैवाष्टाक्षरस्यान्ते चिन्मात्रं योजयेद् यदा । मन्त्रो दशाक्षरः प्रोक्तः कल्पवृक्ष इवेष्टदः ॥ १२५ ॥ पञ्चानामपि मन्त्राणां पङ्क्तिर्गायत्रमेव च । बृहती च पुनः पङ्क्तिश्छन्दांस्युक्तान्यनुक्रमात् ॥ १२६ ॥ वामदेवो दधीचश्च शिलादश्च महामुनिः । सनत्कुमारश्चेत्यु (क्त्वा ? क्ता) मुनयोऽमी यथाक्रमम् ॥ १२७ ॥ शिव एव स्वयं साक्षाद् दैवतं पूर्वमन्त्रयोः । शिष्टानां तु त्रयाणां स्यात् सशक्तिर्देवता शिवः ॥ १२८ ॥ एतेषां तु पृथक्कल्पा लिखिताः पूर्वपद्धतौ । मन्त्रपदे तु मन्त्राणां यस्मिन् पटल उद्धृताः ॥ १२९ ॥ सर्वेऽप्यमित सामर्थ्याः सर्वे सर्वार्थसिद्धिदाः ॥ ११० ॥