पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[चार्य महाभिषेकाधिकारः] उत्तरार्धे एकोनविंशः पटलः । रजोभिरपि तावद्भिस्तन्मध्येऽन्जं च पाण्डुरम् । विप्रादीनां स्मृतं मुख्यं द्वारं प्रागादिदिग्गतम् ॥ ५२ ॥ पीठस्य बाह्यवीथ्यां तु वल्लीपत्रादिकं लिखेत् । मण्डलादू बाह्यदिक्ष्वष्टौ लिखेच्छवान् सुपाण्डरान् ॥ ५३ ॥ तेषां नामानि चानन्दः सुनन्दो नन्द एव च । नन्दिवर्धननामा च श्रीमुखो विजयस्तथा ॥ ५४ ।। तारः सुतारश्चैतेषां मन्त्राः स्युः प्रणवास्त्रयः । आकाराद्याः स्वरा दीर्घाः सानुस्वाराः स्वनाम च ॥ ५५ ॥ आत्मनेन्ते नमः शब्दस्त्वेभिरावांह्य पूजयेत् | शङ्खानां मध्यदेशेषु विलिखेत् कलशाष्टकम् ।। ५६ ॥ मण्डलाभिमुखं तच्च शुक्लं चित्रं च वर्णकैः । सुभद्रश्च विभद्रश्च सुनन्दः पुष्पनन्दकः ॥ ५७ ॥ जयोऽथ विजयः पूर्णः पूर्णकुम्भश्च ते क्रमात् । तेषां च मन्त्रान् स्वाख्याभिः शङखानामिव योजयेत् ॥ ५८ ॥ तोरणानां तथाष्टानां लोकेशाख्यान्वितं पृथक् । तत्रायं विशेषः - ओं आं ई ऊं न्यग्रोधात्मने सुराधिपतोरणाय नमः । - एवमेव पलाशादिष्वपि मन्त्रा भवन्ति हि ॥ ५९ ॥ ततः पीठादू ब (लि ? हि) वथ्यां शङ्खान् षोडश विन्यसेत् । ताये कलशानष्टौ स्थापयेद् दिग्विदिग्गतान् ॥ ६० ॥ •सर्वरनौषधीबी जैर्गण्डैर्मृद्धि र्जलैरपि । शङ्खांश्च कलशानेतान् पूरयेत् स्वस्वमन्त्रतः ॥ ६१ ॥ वस्त्रसम्दामकण्ठांश्च चन्दनाक्षतचर्चितान् । पञ्चपल्लवक्रांश्च बीजपूरफलाननान् ॥ ६२ ॥ www अत्र षोडशशङ्खानामष्टकलशानां च नामान्युच्यन्ते - यान्येव प्रणव- • दीर्घस्वरत्र यादिकानि आत्मने नमइशब्दान्तानि तत्तन्मन्त्रा भवन्ति । तद् यथा- AA