पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/१९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

आचार्य महाभिषेकाधिकारः] उत्तरार्धे एकोनविंशः पटलः । सन्नियम्येन्द्रियग्रामं साधयेन्मन्त्रमीप्सितम् । सिद्धमन्त्रः पुनस्तस्मिञ्छिवमाराध्य भक्तितः ॥ २९ ॥ कीललोकाधिपास्त्राणि विसृज्य प्रणतः शिवम् | अनुज्ञाप्य व्रजेदिष्टं देशं तत्रैव वा वसेत् ॥ ३० ॥ साधकदीक्षाधिकारः । अथाचार्योऽभिषेकार्हो वृत्तवाञ्छीलवाञ्छुचिः | प्रशस्त देशजो विद्वान् प्रशस्तोदितलक्षणः ॥ ३१ ॥ सबीजदीक्षया सम्यग् दीक्षितो विजितेन्द्रियः । सम्यक् सावितमन्त्रश्च निग्रहानुग्रहक्षमः ॥ ३२ ॥ विज्ञाताशेषतन्त्रार्थ उदारः करुणारसः । शिवपूजापरः शान्तः समयाचारपालकः ॥ ३३ ॥ स निर्गत्य गृहात् पूर्वे तीर्थयात्रा समाचरेत् । देशकालवयश्शक्तिसामर्थ्यानुमुणं क्रमात् ॥ ३४ ॥ निर्वर्त्य तीर्थसेवां तु गङ्गादेः सरितस्तटे । शिवक्षेत्रेऽथवा शैले तत्राचार्यत्रतं चरेत् ॥ १५ ॥ •उदङ्मार्गगते सूर्ये शुकृपक्षे शुभे दिने । गणेश्वरं गुरुं चेष्ट्वा सविशेषं यजेच्छिवम् ॥ ३६ ॥ अस्त्रयागं च निर्वर्त्य स्नाने त्रिषवणे रतः । गोमूत्रेण तथा स्नायादथ त्रिदिनसंख्यया ॥ ३७ ॥ एकमुक्तेन नक्तेन तथैवायाचितेन च । केवलं पञ्चगव्येन तत्सिद्धचरुणा पुनः ॥ ३८ ॥ उपवासेन च त्रीणि दिनानि क्षपयेत् पृथक् । पक्षं चतुर्थकालाशी षष्ठकालाशनस्तथा ॥ ३९ ॥ एवं पक्षद्वयादूर्ध्वे क्षपयेद् दिवसत्रयम् । भस्मदर्भशयो नित्यं भस्मखानरतः सदा ॥ ४० ॥ L