पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/१५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

समयदीक्षाधिकारः] अत्र ब्रह्मशम्भुः इति । उत्तरार्धे षाडशः पटलः । “विलेस्खयेच्छिखातस्तं यावत्पादनखाग्रकम् । नखामाच्चूडिका यावत् तत्त्वज्ञानदृशा गुरुः ॥" आत्मायमस्य शिथिलीकृतबन्धजाल- स्त्व (ह? न्त:) शिवत्वमधुना शिवशक्तिपातम् । ध्यात्वेत्थमर्थ्यसलिलैस्त्रिरवोक्ष्य चास्त्रात् तं भस्मना त्रिरभिताड्य शिरस्यथाद्भिः ॥ ५६ ॥ सम्प्रोक्ष्येति यावत् | शिष्यस्य शिरसि कुसुमं विन्यस्य कुशाग्रमूलाभ्यां हृदयादूर्ध्वं त्रिधातिर्यगुल्लिखेत् । “नाभेरूर्ध्वमधश्चे" ति भोजराजः । अथाषा- रशक्तितत्रत्रयस्थं (?) ज्ञानक्रियाशक्तियुक्तं पशुमूर्तिमन्त्रेणोद्भाव्य विद्यादेहं च विन्यस्य मूलाङ्गमूर्तिभिः सकलीकृत्याभिपूज्य सितसूक्ष्मेण विशुद्धेनाहतेन वस्त्रेण प्रोक्षितकवचावगुण्ठितमूलाभिमन्त्रितेन नेत्रमन्त्रेण शिष्यस्य नेत्रबन्धं विधाय यागगृहं प्रवेश्य कुम्भाग्निमण्डलाशवानां प्रदक्षिणं कारयेत् । शिवस्य दक्षिणे भागे कल्पिते कमलासने ॥ ५७ ॥ धर्मादिभिश्चतुर्भिश्च सकुशे तं निवेशयेत् । हृद्वीजपुटहंसेन मूलेन प्लुतनादिना ॥ ५८ ॥ संहारमुद्रया तस्य संज्ञां संहृत्य देशिकः । स्थूलपाश कलाजालमपि शुद्धफलाप्तये ॥ ५९ ॥ शिष्यदेहगतं ध्यात्वा बैन्दवीभिर्विशोधयेत् । भूतशुद्धिविधानेन धारणाभिर्विंशोध्य तम् ।। ६० ।। हृदये तस्य सूर्यादिविम्बत्रमादिपङ्कजे । पञ्चमन्त्रकलाजालमूर्त्यङ्गाढ्यं सदाशिवम् || ६१ || सासनं मूर्तिसहितं विद्यादेहं यथाविधि | मनसाराध्य तन्नाभिकुण्डाग्नौ जुहुयाद्धिया || ६२ ॥ १४५ UJ