पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/१४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

१३६ ईशानशिवगुरुदेवपद्धतौ [क्रियापादः भाण्डे जलामृताय वरुणाय गृहस्य प्रधानद्वारे विघ्नराजाय द्वारश्रियै च पेषण्यां सुभगे, उलूखले ओं रौद्रे कोट्टहरिके मुसले बलभद्रप्रियाय महा- प्रहरणाय मार्जन्यां मृत्यवे देवोचिते शयनीयशिरसि कामाय कुसुमायुधाय मध्यस्तम्भस्याधः स्कन्दाय गुहाधिपतये तदनन्तरं वास्तुमध्ये वृत्तमण्डलके वैश्वदेवबलिमुपाहरेत् । तत्र मध्ये ब्रह्मणे वसुभ्यः रुद्रेभ्यः आदित्येभ्यः सा- ध्येभ्यो नक्षत्रेभ्यः पृथिव्यै पृथिवीचरेभ्यो भूतेभ्यः अन्तरिक्षाय अन्तरि- क्षचरेभ्यो भूतेभ्यः अधश्वरेभ्यः दिवे दिविचरेभ्यो भूतेभ्यः दिग्भ्यः दि-- क्चरेभ्यो भूतेभ्य इति प्रदक्षिणवृत्त्या बलिं दत्त्वा विष्णवे सर्वभूतपतये ध्या- नगन्द्राय इति मण्डलमध्ये एतेषां प्रणवादिनमोन्तैः स्वनामभिर्बलिं विक्षि- प्याथ प्राचीनावीती मण्डलाद वहिर्दक्षिणतोऽपसव्येन सोमः पितृमान् यमो- ऽङ्गिरस्वानग्निकत्र्यवानादयो ये पितरः तान् पितॄन् स्वधा नमः अग्निपि - तृभ्यः स्वधा नमः सर्वपितृभ्यः स्वधा नमः हति यथाक्रमं प्रक्षिप्य बहिर्नि- र्गत्य दिग्देवताभ्यो बलिमुपाहरेत् । तत्र ओं इन्द्राय प्रतिगृद्ध नमः ओं ऐन्द्रयै दिशे प्रतिगृह्ण नमः अथा- ग्नय इत्यादिभिश्चैवमीशानान्तमष्टलोकपालानादिशान्तं प्रक्षिप्य ओं सुपर्णा - सौपर्ऩ्ये चेत्यूर्ध्वायां ब्रह्मदिशि नागाय नागमात्र इत्यनन्तदिश्यधः इति ग- न्धादिभिरभ्यर्च्य ओं वायसाः क्रिमयः प्रेताः पतिताः श्वानः श्वपचाः समय- भेदकाः ये चान्ये ते इमं बलिं प्रतिगृह्णन्तु नमः इति गन्धपुष्पान्वितं प्रक्षिप्य शेषं भूमौ विनिक्षिप्य हस्तौ पादौ प्रक्षाल्याचम्यातिथीनभ्यागतानाश्रितान् बालान् वृद्धानन्धान् दीनाननाथानन्यानप्यर्थिनोऽन्नेन पानेन च स्वशक्त्या तोषयित्वा भोजनोक्तविधानेन भुञ्जीत । इत्युक्तं यजनमिदं शिवा (यथाग्ने ! गमाग्नौ ) शैवानां प्रियमिति शैवतन्त्रसिद्धम् । येन स्यात् प्रतिदिवस सदेशपूजा सम्पूर्णा दिशति फलं जगद्धितं च ॥ ६३ ॥ दृति श्रीमदीशानशिव गुरुदेवपद्धतौ सिद्धान्तसारे उपरिभागे क्रियापादेऽग्निकार्यपटलः पञ्चदशः ॥