पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उत्तराधे सप्तपञ्चाशः पटलः । ऋद्धिं रतिं तथा प्रीतिं शान्तिं दिग्दलगां यजेत् । योगां सत्यादिके द्वे द्वे को गच्छदयुगेष्वपि ॥ ४९ ।। चन्द्राक भासयन्तौ द्वार्ध्वगौ दक्षिणोत्तरे | ब्रह्मा च दक्षिणे देव्या विष्णुर्वामे शिवोऽग्रतः ॥ ५० ॥ पश्चिमे मुनयश्चतान् भित्तिष्वालेख्यगान् यजेत् । मेघाप्रज्ञा दिके द्वे द्वे द्वाःस्थे द्वारचतुष्टये || ५१ ।। स्वाशासु लोकपालांश्च हंसं च मुखमण्डपे | वीरं विघ्नं तथा मातृः शास्तारं चण्डिकामपि || ५२ ॥ सोमं च क्षेत्रपालं च स्थापयेत् स्वदिशास्विमान् । बलिपीठं च संस्थाप्य पूजयेत् प्रथमेऽहनि || ५३ ।। द्वितीयेऽह्नि स्वमूलार्मूर्तिलोकेशदैवतैः । तृतीयै व्याहृतीभिश्च गायत्र्या च जयादिभिः ॥ ५४ ॥ प्रायश्चित्तैश्च हुत्वाथ चतुर्थदिवसे ततः । प्राग्वत् संसाध्य तु यजेन्मर्ति निर्माल्यधारिणीम् ॥ ५५ ॥ पूर्ण स्विष्टकृतं चापि हुत्वाग्नीन् स्वहृदम्बुजे | योजयेद् द्वादशान्ते वा स्नपयेच शताधिकैः ।। ५६ ॥ स्वविधिः] सर्विशेषमथाराध्य दत्त्वाचार्यादिदक्षिणाः । निशि भूतबलिं दत्त्वा नित्यपूजां च कल्पयेत् ॥ ५७ ।। प्राग्वद् वित्तानुसारेण प्रोक्तं कर्ताश्नुते फलम् | सरस्वतीप्रतिष्ठाधिकारः ॥ नित्योत्सव सरस्वत्या मेधाद्या द्वारपालिकाः । ५८ ।। ताभ्यो विकार्य तु चलि लोकशेभ्यो वथापुरम् | तत्रायं विशेषः --- सरस्वतीयादे नमः तत्पार्षदेभ्यो नमः इति ततल्लोकपालनाम्ना बलि क्षिपेत् । सरस्वतीवाहनाय हंसायेत्यग्रमण्डपे || ५९ ॥ विघ्नाय वीरभद्राय मातृभ्यः शास्त्र एव च । चाण्डकेन्द्रक्षेत्रपेभ्यो गत्यै च प्रक्षिपेद् बलिम् ॥ ६० ।।