पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

आलयालङ्कारपूजापात्रादिविधिः] उत्तरार्धे एकोनपञ्चाशः पटलः । समालिप्य प्रतिदिनं निवेद्यान्तं यजेद्भजन् । ध्वजोछ्र्याधिकारः अथोत्सवदिने प्राप्ते वीथीस्तु परिशोधयेत् || ६१ ॥ शिवालयग्रामपुरपत्तनादिषु सर्वतः । अत्र मञ्जर्यां- “संमार्ज्य ग्रामवीथी: प्रतिदिशमाभेतः सेचयेद् गन्धतोयै- रुत्फुल्लैर्दिव्यगन्धैः प्रतिनवकुसुमैः संस्तरेत् तानु भूयः | कुर्यात् पीठान् यथाशास्वपि बलिविधेये ग्रामपर्यन्तदेशे ग्रामांन्तश्चत्वरेषु प्रतिसुरनिलयं द्वारि चैत्येषु मूले !" द्वारगोपुरवप्रान्तर्वीथीष्वपि च सर्वतः ॥ ६२ ।। नालिकेरेक्षकदलीपूगान् पुष्पद्रुमानपि । प्रागेवारोपयेन्नाचेत् तद्दिनेषूपपत्तितः ।। ६३ ।। समूलकदलीपूगैरम्लायद्भिर्विभूषयेत् । तोरणैश्च ध्वजैश्वित्रैः पुष्पमालावलम्वितैः || ६४ ॥ दीपप्रासादवृक्षाद्यैर्यथास्थानं निवेशितैः । डोलावितानयन्त्राद्यैरलङ्कृत्य यथाविधि ॥ ६५ ॥ उत्सवाहस्सु कुर्वीत शम्भोर्नैमित्तिकार्चनम् । यथाविभवसारं तु वित्तशाट्यविवर्जितः || ६६ ॥ पञ्चामृतैश्च विधिवत् पञ्चगव्येन चाम्भसा | गन्धोन्द्रकेन शीतेन चाभिषिञ्चेन्महेश्वरम् || ६७ ॥ सशङ्खभेरितिमिलापणवानकवेणुषु । नदत्सु पिष्टदीपाद्यैनराज्यं तु यथाविधि || ६८ ॥ ब्रह्मभिः पावमानीभिः कद्रुद्रायादिना तथा । रुद्रश्रीपौरुषैः सूतैः स्नापयित्वा यथाक्रमम् || ६९ ।। सुसूक्ष्मैर्वसनैः शुलैर्नान वर्णैर्दुकूलकैः । चन्दनागरुकर्पूर श्लक्ष्णपिष्टैः सकुङ्कुमैः ॥ ७० ॥