पृष्ठम्:आर्षेयब्राह्मणम्.djvu/४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

Itvathvakam

स्थूलाक्षरैः युक्तः भागः४८ आर्षेयब्राह्मणम्


वार्क जम्भं च ॥ १.१२.७॥ va instead of ya vat instead of ythra shva instead of ya ईडिया हि प्रति (सा. १०३) इत्यत्र समैकम् । ईडाइप्याहि (ग्राम. ३. ११. १०३. १) इति द्वितीयक्रुष्टादिकं [वार्क] जम्भं वृकजम्भेन दृष्टमेतन्नामकम् ॥ ७ ॥

अगस्त्यस्य च राक्षोघ्नम् ॥ १.१२.८ ॥

                         itvathvakam

न तस्य मायया च न (सा. १०४) इत्यत्रैक साम । नतोवा (ग्राम ३. ११. १०४. १) इति मन्द्रचतुर्थादिकम् अगस्त्यस्य स्वभूतं राक्षोनमित्येतन्नामकं साम । चकारो मिन्नवाक्यद्योतकः ॥ ८ ॥ it is somakruthvam it is brhadagnaniyam सौमक्रतवं च बृहदाग्नेयीयं वा ॥ १.१२.९॥

                       ityavathakam

अप त्यं वृजिनं (सा. १०५) इत्यत्रै साम । अपत्यंवृजिनम् (ग्राम. ३. ११.१०५.१) इति तृतीयचतुर्थादिकं सौमक्रतवं सोमक्रतुना दृष्टम् । बृहदाग्नेयीयं बृहत्संबन्धिनः अग्नेर्वा । बृहन्नामकमाग्नेयीयममिदेवताकं साम ॥ ९॥