पृष्ठम्:आर्षेयब्राह्मणम्.djvu/२६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षष्ठोऽध्यायः

मभिनव । तत्सिमा मण्ड्यमकरोत्तन्मण्ड्या महान् घोष आसीत्तन्महा- नाम्न्यो दिशः (ता. ब्रा.१३. ४. १-२) इति विष्णुविश्वामित्रयोः संबन्धः शाखान्तराभिप्रायेण प्रदर्शितः ।वा शक्कर्यो वेत्यभ्यासः ब्राह्मण- समाप्तिद्योतनार्थः ॥ १५ ॥

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्याधुरंधरेण श्रीसायणाचार्येण विरचिते माधवीये सामवेदार्थप्रकाशे आषैयब्राह्मणभाष्ये षष्ठाध्याये चतुर्थपर्वणि द्वितीयः खण्डः ॥ २ ॥

।। इति षष्ठोऽध्यायः ।। ॥ आर्षेयब्राह्मणबाष्यम् समाप्तम् ।।