पृष्ठम्:आर्यभटीयम्.djvu/99

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्लोकः १० ] वृत्तपरिधि-व्यासप्रमाणम् · Y\ა कः परिधिरिति । श्रप्रष्टाभी रदवस्वादिकं परिधि हत्वा श्रप्रयुतद्वयेन विभज्य लब्धं परिधिरूपाणि' 25 . 32 &؟, 2 ) परिलेख: 10 2. o C oo व्यासानयनेऽपि इयं' त्रैराशिकवाचोयुक्तिः--यदि ‘रदवसुयमलरस'- मितपरिधेरयुतद्वयं व्यासः, खखषड्घन (21600) लिप्तात्मकपरिधेश्चक्रस्य को व्यास इति । अयुतद्वयं चक्रकलाभिहत्वा रदवस्वादिभिविभज्य लब्ध चक्रव्यासः । तदर्धं चक्र*व्यासार्धं ‘वस्वग्निवेदराम'संख्यं (3438). श्रनेन व्यासार्धेन शास्त्रीयस्सकलो व्यवहारः ।। इति दशमं सूत्रम् ।। १० ।। [ ज्यापरिकल्पना | इदानी दशगीति’समाप्तावुपदिष्टानां मख्यादीनां चतुविशतिज्यार्धखण्डानामुत्पत्तिप्रदर्शनार्थमार्यामाह— समवृत्तपरिधिपाद छिन्द्यातू त्रिभुजाच्चतुर्भुजाच्चैव । समचापज्यार्धानि तु विष्कम्भार्धे यथेष्टानि ॥ ११ ॥ DM ETTTTTT-1. D. E. om. TFqfu 2. B. om. Sj 3. B. C. đsĩ 4. C. om. vff 5. D. दशगीतिका