पृष्ठम्:आर्यभटीयम्.djvu/98

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गणितपाद्धे [ गणित० [ व्यासार्धतुल्यज्या ] समवृत्तस्य परिधौ' व्यासार्धतुल्यज्याप्रदेशज्ञानमार्या'ऽपरार्धेनाह-- परिधेः षड्भागज्या . विष्कम्भार्धेन सा तुल्या ॥ ६ ॥ समवृत्तस्य परिधे: षड्भागस्य षष्ठांशस्य या पूर्णा ज्या सा विष्कम्भार्धेन तुल्या । व्यसार्ध राशिद्वयस्य पूर्णा ज्येत्यर्थ । अनयोरत्रोपयोगो भविष्यति । इति नवमं सूत्रम् ।। ९ ।। [ वृत्तपरिधि-न्यासप्रमाणम् ] त्रैराशिकेनेष्टप्रमाणसमवृत्तस्य परिधि-व्यासयोरानयनार्थमार्यया' प्रमाणफले दर्शयति चतुरधिकं शतमष्टगुणं द्वाषष्टिस्तथा सहस्राणाम् । श्रप्रयुतद्वयविष्कम्भ स्यासन्नो वृत्तपरिणाहः ॥ १० ॥ चतुरधिकं शतमष्टगुणं द्वत्रिदधिकान्यष्टौ शतानि, तथा सहस्राणां द्वषष्टिश्च अयुतद्वयविष्कम्भस्य श्रप्रयुतद्वयव्यासस्य समवृत्तक्षेत्रस्य अासन्नः समीपस्थो वृत्तपरिणाहः परिधिरित्यर्थः । पारमाथिकपरिधि“ज्ञानोपायाऽभावादासन्नपरिधिरेवोक्तः । ग्रत्रेयं व्यासेन" परिध्यानयने त्रैराशिकवाचोयुक्तिः--यदि श्रप्रयुतद्वयव्यासस्य वृत्तस्य’ ‘रदवसुयमलरस'मितः (62,832) परिधिः, श्रप्रष्टकव्यासस्य

  • Sir - 1. E. 4T for it

व्याख्या--1. D. E. समवृत्तपरिधौ 2. D. om. qaqi 3. B. C. D. Stasi.T 4. B. C. नयनायार्यया 5. B. C. om. परिघि 6. E. व्यासाघन 7. B. C. om. वृत्तस्य