पृष्ठम्:आर्यभटीयम्.djvu/28

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

xxviii ARYABHATTIYA f Elsewhere in the same work (com. on I. 3-4) he states that he was born on Monday, third tithi of the dark half of the month of Magha in Šaka 11 13, the Kali date for the day being 15,68,004. Further down, in another context in the same work, (com. on. ch. I. 5), he gives also the mean position of the Sun at the time of his birth, as computed by him: '''' जातो राश्यादिको रविमध्यम: १०-८-३० एवं मज्जन्मदिने सोमवारमध्याह्ने अर्कमध्यमो गणितः । अस्यां रात्रौ घटिकाद्वादशगते जन्मकालत्वात् सप्तविशतिघटिकासम्बन्धिनी रविभुक्तिरर्धाधिक्येन सप्तविशतिकलात्मिका अस्मिन् मध्यमे योज्या ॥ तथा कृत्वा जातोऽस्मत्कालिको रविमध्यमः o-t-V9 3. Suryadeva's provenance References made by Suryadeva in his Laghunanasa-vyakhya go to show that he was a native of the Cola country in South India and wrote at Gangapura or Gangapuri, which may be identified with Gangai-konda-Colapuram (lat 11 13' N, long. 79° 30' E), on the basis of astronomical observations made at this place recorded by Suryadeva himself. Thus, under Laghumanasa, II. 1, he states that the equinoctial midday shadow at Gangapura is 23 angulas which corresponds to the latitude of 11.3. So also the ascensional differences and times of risings of the signs also correspond to this place. Suryadeva also нни чни на 1. Cf. : 'विश्वेश'-मिते शाके (1113=A. D. 1191) माघकृष्णतृतीयायां सोमवारे श्राचार्यार्यभटसिद्धान्तसिद्धोऽस्मज्जन्मदिनेऽहर्गणः १५,६८,००४ ॥ अस्य वाक्यम्*विज्ञानदीप्ताशय: ॥ 2. Cf. : विषुवद्दिनमध्याहुच्छाया विषुवच्छायेति च प्रतिदेशं भेदेन स्मर्यंते । यथा चोलदेशे गङ्गापुरे [विषुवच्छाया] ग्रङ्गुलद्वयम् श्रङ्गुलषष्टिभागाश्चतुविशतिः ‘वीर8ft:” 5fèT (Com. on LIMa., II. 1) 3. Cf. : चोलदेशे गङ्गापुरे सिद्धाश्चरगुणाः क्रमेण `४८, ३८, १६ (Com. on LMā., II. 1). गङ्गापुरे चरगुणानामर्धानि क्रमेण २४, १&, ८ एतैः क्रमेण हीना वसुभादयःमेषस्य २५४, वृषस्य २८०, मिथुनस्य ३१५. एवमेतानि गङ्गापुरे मेषादिद्वादशराश्युदयfąĦIầHITTI ft HafFT (Com. on L.Ma., II. 2).