पृष्ठम्:आर्यभटीयम्.djvu/224

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७२ yQA [ লীলাe श्रप्रत्र वासना-छायाग्राद् भूमध्यप्रापि सूत्रं पूर्वानीतं तत् छायादैर्घ्यं कोटि । भूमध्याद् भूपरिधिप्रापि सूत्रं भूव्यासार्ध भुजा । तदग्रा-छायाग्रा-प्रापि सूत्रं कर्णः । एवमिदमर्धायतचतुरश्रं क्षेत्रम् । श्रप्रस्यैव क्षेत्रस्य छायाग्रात् शशिकक्ष्यावच्छिन्नछायादैध्यैकदेशं कोटिकम् । तत्कोटघग्रात् कर्णसूत्रप्रापि तत्रस्थ'च्छायाव्यासार्धभुजक क्षेत्रमवान्तरतयाऽवतिष्ठते । तेन° वैराशिकम्यदि छायादैघ्र्यमितकोटे: भूव्यासार्धतुल्या भुजा, तदैकदेशभूताया छायाग्र-शशिकक्ष्ययोरन्तरमितायाः कोटेः का भुजेति । चन्द्रकक्ष्याप्रदेशजं योजनात्मको भूच्छायाव्यासार्ध लभ्यते । योजनव्यासेनात्र प्रयोजनमिति तल्लाभाय गुणकारो द्वितीयः प्रदशितः सूत्रकारेणेति न कश्चिद्विरोधः” । रविचन्द्रयोबिम्बयोजनव्यासो' गीतिकायामुपदिष्टः (गीतिका० 7)। एतेषां त्रयाणां लिप्ताव्यासानयनं न्यायसिद्धमित्याचार्येण नोक्तम् । तत्रायं न्यायः । स्फुटयोजनकर्णानयने त्रैराशिकम्-यदि त्रिज्याकणेंन कक्ष्याव्यासार्धयोजनानि लभ्यन्ते,' स्फुटकलाकणेंन कियन्तीति' । भूमध्यस्य ग्रहाक्रान्तप्रतिमण्डलप्रदेशस्य” चान्तरालयोजनानि लभ्यन्ते । तदुक्तम् पञ्चवस्विषुरन्ध्रेषुसागरास्तिग्मतेजसः ॥ कर्णः पर्वतशैलाग्निवेदरामा निशाकृतः ॥ अविशेषकलाकर्णताडितौ त्रिज्यया हृतौ । स्फुटयोजनकणौ' तौ तयोरेव यथाक्रमम् ॥ (लघुभास्करीयम्, 4. 2-3) इति। आभ्यामेषां लिप्ता'नयनार्थ तैराशिकम्"-यदि मध्यम*योजनकर्णन त्रिज्यामिता: कला लभ्यन्ते, बिम्बव्यासयोजनै: कियत्य इति । कक्ष्यामण्डलगत बिम्बलिप्तामानं लभ्यते । अनेन प्रतिमण्डलस्थ-विम्बकलानामानयने त्रैराशिकमिदम्-यदि मध्यमयोजनकर्णेन एतावत्यः कलाः, स्फुटयोजनकर्णेन व्याख्या-1. A. B. C. कोटि: 2. D. तत्रत्य ; E. तत्र 3. B. 42 for at 4. E. om. तल्लाभाय to द्वितीयः 6 8 3 5. A. B. C. किष्क्रिचद्विरोध: E. व्यासी 7. E. व्यासार्ध लभ्यते . E. कियतीति 9. E. मण्डलस्य 10. A. B. C. feifrite T for fitar 11. E. Long hapl. om. : *Trfor FA – " to åTrfor:Fæ-, p. 174, line 18. 12. A. C. E. Rs4 for Heath