पृष्ठम्:आर्यभटीयम्.djvu/225

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

vde: 've l জামাজিকেৰ: ፃwsዩ ! कियत्य इति । पूर्ववैराशिके मध्य-योजनकणों भागहार:, द्वितीये व्यस्तत्रैराशिकत्वात् स एव गुणकारः । श्रप्रतस्तयोस्तुल्यत्वान्नाशे बिम्बयोजनानां त्रिज्या गुणकारः, स्फुटयोजनकर्णो भागहारः । फलं त्रयाणां प्रतिमण्डलगतं बिम्बलिप्तामानं भवति। त्रिज्यागुणितानां तमोबिम्बयोजनानामपि शशिस्फुटयोजन*कणों भागहारः । यत्र स्वकक्ष्यास्थश्चन्द्रस्तमः* प्रविशतीति, तत्र* कलामानं तस्या श्रन्विष्यते । तच्चोक्तम्--- चन्द्रकर्णविहीनेऽस्मिन् भूमिर्रव्यासेन ताडिते । छायादैघ्र्यहृते व्यासश्चन्द्रवत् तमसः कलाः ॥ - (लघुभास्करीयम्, 4. 7) इति । एवमर्कस्य चन्द्रभूच्छाययोश्च लिप्तामानं न्यायसिद्धं प्रदशितम् ।। इति चत्वारिंशं सूत्रम्। ४० । । [ स्थित्यर्धः ] स्थित्यर्धानयनमाह तच्छशिसम्पकर्धकृते: । शशिविक्षेपस्य वर्गितं शोध्यम् । स्थित्यर्धमस्य मूलं ज्ञेयं चन्द्रार्कदिनभोगात् ॥ ४१ ॥ तच्छब्देन तमसो बिम्बमानं लिप्तात्मकमुच्यते। शशिशब्देन तन्मान लिप्तात्मकम् । एतदुभयं ग्राहकग्राह्ययोरुपलक्षणम् । तेन सूर्यग्रहणे शशिनः अर्कस्य च बिम्बमानं” गृह्यते । तयोग्राह्यग्राहकबिम्बमानयोः' संयोगस्तच्छशि सम्पर्क: । तस्यार्ध दलम्, तच्छशिसम्पकर्ध, तस्य कृतिर्वर्ग:, तच्छशिसम्पर्कार्धिकृतिः । ‘तस्याश्चन्द्रग्रहणे तात्कालिकचन्द्रविक्षेपस्य वागितं वर्गः° शोध्यम् । मूलम् - 1. A. B. C. शशिविक्षेपवग्गितमपोह्य N M व्याख्या-1. A. मध्यम 2. A. C. om. योजन 3. B. Hapl. om. : TIH: ***to TTHET: ąFTETT:, three lines below. 4. D. F2F2- 5. A. C. om. fr.; gap before 6. D. E. बिम्बमाने 7. B. om... từ: 8. B. तस्मात् 9. D. tr. : वगीं वगित