पृष्ठम्:आर्यभटीयम्.djvu/214

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ዓዩኛ गोलपावे [ गोल० शेषेऽपि यावतां सन्ति व्युत्क्रमात् तावतस्त्यजेत् ॥ भागलिप्ताश्च पूर्वाहे मध्यलग्नमुदाहृतम् । अपराहने च यः कार्यो गन्तव्यादेविवस्वतः ॥' (लघुभास्करीयम्, 5. 2-4) इति । एतन्मध्यलग्नम् अर्क परिकल्प्य क्रान्तिभागमानीय मध्यान्नत-* भागज्या' (गोल० 32) इत्यनेनानीता नतभागज्या मध्यज्या भवति । एतदेव मध्यलग्नम् इन्दुं परिकल्प्य पातं विशोध्य विक्षेपमानीय तत्काष्ठनतभागतुल्यातुल्यदिग्योगवियोगशेषनिष्पन्ना चन्द्रमध्यलग्नस्य' नतभागज्या चन्द्रस्य मध्यज्या' भवति । उदयलग्नमपि अर्कोदयलग्नान्तरस्थापमण्डलखण्डोदयज्येम्यः,* स्वदेशराश्युदयसम्बन्धेभ्यो? दिननतप्राणेभ्योऽर्कगन्तव्यकाष्ठतदनन्तरराश्यादिप्राण'विशोधनेनार्को तत्क्षेत्रप्रक्षेपेण च कार्यम् । तदुक्तम— स्वदेशोदयसंक्षुण्णं राशिशेषं विवस्वतः ॥ राशिलिप्ताहत लब्ध इष्टासुभ्यो विशोधयेत् । राशिशेषं रवी क्षिप्त्वा शेषासुभ्योऽपि यावताम् । प्राणा विशुद्धास्तावन्तो वातव्या राशय’ क्रमात् ॥ त्रिशदादिगुणे शेषे वर्तमानोदयाहृते ॥ लब्धांशलिप्तिकायुक्त प्राग्विलग्न विनिर्दिशेत्।' (लघुभास्करीयम्, 3, 17-19) इति । attez T-1. E. om. the verses ; it merely reads : तदुक्तम्-लङ्कदयानु पाताप्तानित्यादिना । 2. A. Tá for TT 3. A. मध्याह्वान्त; B. तरुमान्नत; C. मध्याह्नत (wr.) 4. A. C. argreez 5. A. C. om. TąFFET ; E. om. TFTET HETFITT ; B. reads चन्द्रस्य नातभागाज्या चन्द्रमध्यज्या 6. E. खण्डोदयेभ्यः 7. A, B, C. D. सम्बन्धेभ्यो 8. B. Er for TTUT 9. E. om. the verses; it reads: तदुक्तम्-रुवदेशोदयसंक्षुण्णमित्यादिना