पृष्ठम्:आर्यभटीयम्.djvu/198

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ዓ¥ዩ गोलपावे [ गोल० चैतदुत्पत्तिरिति ग्रक्षज्या ' चोच्यते । कोटिश्च स्वस्तिकादवलम्बितत्वात् अवलम्बकसंज्ञा'। इति त्रयोविश सूत्रम् । २३। [ स्वाहोरात्रविष्कम्भः ] पुनरपि क्षेत्रकल्पनया स्वाहोरात्रवृत्तस्य’ व्यासार्धानयनमार्ययाऽऽहं इटाष्पक्रमवर्गे व्यासार्धकृतेविंशोध्य' मूलं यन् । विषुवदुदग्दक्षिणतः तदहोरात्रार्धविष्कम्भः ॥ २४ ॥ इष्टकाले स्फुटक्रान्तिमुक्तप्रकारेणानीय तद्वर्ग त्रिज्याकृतेस्त्यक्त्वा शेषस्य मूलं यत्’ तद्विषुवद्वृत्तस्य दक्षिणत उत्तरतो वा अहोरात्रार्ध°विष्कम्भो भवति । द्युवृत्तव्यासार्धं भवतीत्यर्थः । तच्च उत्तरक्रान्तावुत्तरं, दक्षिणक्रान्तौ च दक्षिणं भवति । श्रप्रत्र वासना-उक्तवत् स्फुटक्रान्तिमानीय तदग्रे स्वाहोरात्रवृत्तं च बध्वा निरक्षगोले प्रदश्र्या' । दक्षिणोत्तरवृत्त-स्वाहोरात्रसम्पाते सूत्रं बध्वा विषुवतः सौम्येन याम्येन वाऽन्यस्यां दिशि नीत्वा तावत्यन्तरे दक्षिणोत्तरवृत्ते बध्नीयात् । तदर्ध घटिकाधऊध्वयितसूत्रावच्छिन्नं स्फुट्क्रान्तिज्या'भुजा द्युव्यासार्धम् । श्रप्रयःशलाकावच्छिन्नं श्रप्रधऊध्वयितं कोटिः । भूमध्याद् द्युवृत्तदक्षिणोत्तरवृत्त-सम्पातप्रापिसूत्रं व्यासार्धकर्णः । भूमध्ययुवृत्तव्यासार्धावच्छिन्नम् अय:शलाकाखण्ड द्वितीया भुजा । क्रान्तिज्यासमं क्रान्ति'भूमध्याभ्यामवच्छिन्नं” घटिकावृत्तव्यासार्ध"द्वितीया कोटिः । एवमायतचतुरश्रक्षेत्रम् । ग्रत्र कर्णसंस्थान-” व्यासार्धवर्गाद् भुजासंस्थानक्रान्तिवर्गोऽपनीते शेषस्य मूलं कोटिसंस्थानस्य मूलम्- 1. E. विशेष्य 2. D. E. qrt eatsat-1. A. C. E. ist: 2. C. D. om. TRT 3. C. D. नयनमाह 4. D. E. Fiqri 5. A. C. E. om. 37ầ 6. D. Test, rev. to stasi 7. A. C. Hapl. om. Riffel TAT ANT to Grfor Fat Ts, three lines below. 8. A. C. Hapl. om. of TT firfeat 9. A. C. भूमध्याद्यवच्छिन्नं 10. A. C. add here it 11. A. E. कर्णस्थान