पृष्ठम्:आर्यभटीयम्.djvu/175

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इलीक: । শুঘনক হত্যকসকল ፃኛ፣ • s मीनमध्ये मेषमध्ये वा पूर्वस्वस्तिकम्, कन्यामध्ये तुलामध्ये वा प्रपरस्वस्तिकम् । सूत्रे तु मेषतुलादिग्रहणम् श्रप्रयनद्वयमध्योपलक्षणार्थम् । श्रप्रत एवापक्रमानयने मेषादितः प्रवृत्तेषु करणागतेषु ग्रहेषु' स्वस्तिकादिप्रवृत्तज्ञानाय तत्कालिकायनभागाः संयोज्यन्ते, वियोज्यन्ते वा' । अपयानस्य स्वस्तिकोपक्रमत्वात्। श्रतोऽपक्रमः पूर्वस्वस्तिकात् प्रभृत्युक्तरतो वर्धते यावदपमण्डलाधःस्वस्तिकम् । तत्र चतुविंशतिभागात्मकम् । क्रान्तिकाष्ठज्या च तज्ज्यातुल्या । सा च 'सप्तरन्ध्राग्निरूप'तुल्या ( 1397), तस्मात्प्रभुति विपर्ययेण हसति, यावदपरस्वस्तिकम् । तस्माद्दक्षिणतो वर्धते, यावदपमण्डलोपरिस्वस्तिकम् । तस्मात् पुनव्र्यत्ययेन ह्रसति, यावत्पूर्वस्वस्तिकम् । श्रतः स्वस्तिकात्प्रवृत्तग्रहभुजवशादेव अपयानमिति तज्ज्यया वैराशिकम्-यदि त्रिज्यया तुल्य*भुजज्यया 'सप्तरन्ध्राग्निरूप' (1397) तुल्या क्रान्तिज्या, इष्टभुजज्यया का इति । लब्धा तद्ग्रहाक्रान्तापमण्डलप्रदेशस्य विषुवतश्चान्तरालज्या । तत्काष्ठं क्रान्तिः । एषैवार्कस्य स्फुटक्रान्तिः , चन्द्रादीनां तु विक्षेपसंस्कृता । इति प्रथमं सूत्रम्। १ ।। [ प्रपमण्डलचारिणो ग्रहा: ] अथार्यया एतन्मण्डलचारिण आह ताराग्रहंन्दुपाता भ्रमन्त्यजस्रमपमण्डलेऽर्कश्च । अर्काच्च मण्डलाधे भ्रमति हि तस्मिन् क्षितिच्छाया ॥ २ ॥ ताराग्रहाणा भौमादीनामिन्दोश्च पाताः रविश्च अजस्रमपमण्डले सञ्चरन्ति । ग्रनैव मण्डले अर्कात् षड्राश्यन्तरिते प्रदेशे भूच्छाया' ग्रर्कतुल्यगतिश्चरति । षड्भयुक्तोऽर्कः” छायाग्रह इत्यर्थः । TTTTTTTT-1. A. C. om. Valè 2. A. C. D. Hapl. om. of fra Taro ar; D. has af 3. E. त्रिज्यातुल्य 4. D. E. भूमेश्च्छाया 5. E. षड्भयुतस्फुटोर्कः