पृष्ठम्:आर्यभटीयम्.djvu/160

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०८ कालक्रियापाश्हे [ काल० मन्दोच्चाच्छीघ्रोच्चाद् श्रर्धमृणधनं ग्रहेषु मन्देषु । मन्दोच्चातू स्फुटमध्या' शीघ्रोच्चाच्च स्फुटा ज्ञेयाः ।। २३ ॥ मन्वशब्देन मन्दोच्चहेतुक ग्रहफलचापमभिधीयते । तस्मात् तदर्ध दलं शनिगुरुकुजेषु क्षयो धन वा मन्दन्यायेन पूर्वे* पूर्वस्मिन् मन्दकर्मणि कर्तव्यम् । एवं मन्दफलचापार्धसंस्कृतेषु प्रहेष्वेषु।' मन्दोच्चा'च्छीम्रोच्चात् मन्दोच्चशीघोच्चोभयहेतुकात्' मन्द'फलचापात मन्दोच्चशोधनोत्पन्नफलार्धसंस्कृतमेषां मध्यं शीघ्रोच्चाद्विशोध्य तत्केन्द्रवशात् शीघ्र'न्यायानीतात् फलाद् अर्ध दलं* शीघ्रन्यायेन धनमृणं वा° कर्तव्यम् । ततो मन्दोच्चात् स्फुटमध्याः । उभयसंस्कृताद् ग्रहात् मन्दोच्च त्यक्त्वा तत्केन्द्रमन्दन्यायोत्पन्नेन “फलचापेन संस्कृता: शन्यादीना मूलमध्या' स्फुटमध्या भवन्ति । न स्फुटा नापि' मध्यमा इत्यर्थ: । शीघ्रोच्चाच्च स्फुटा ज्ञेयाः स्फुटमध्यमं शोघ्रोच्चात् त्यक्त्वा शीघ्रन्यायनिष्पन्नफलञ्चापेन शीघ्रवत् संस्कृताः स्फुटमध्या:** स्फुटा ज्ञेयाः ।। ' ग्रनेन क्रमेण संस्कृताः शन्यादीनां मध्यमाः दृक्समा भवन्ति' । इति त्रयोविशं सूत्रम् । २३ । मूलम् - 1. D. स्फुटमध्यो ; E. स्फुटमध्यात् at leat-1. D. E. Est Heig 2. E. om. å 3. E. संस्कृतेष्वेव ग्रहेषु 4. B. Commences again after the long om. from p. 106, line 8. 5. A. शीघ्रोच्चायदिहेतुकात् (wr.); B. शीघ्रोच्चे यदि हेतुकात् (wr) 6. B. om. RF ; C. gap for Hird 7. D. तत्केन्द्र for शीघ्र 8. D. फलार्ध दल 9. A. C. om. T 10. D. E. add иč 1. B. C. D. add Sale T 12. A. C. E. egaTri Tafi (wr.) 13. A. om. Eige of e52H2HT: ; E. viefstrt v5zHEHTet 14. E. भवन्तीत्यर्थ: