पृष्ठम्:आर्यभटीयम्.djvu/118

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

铁链 गणितपादे [ गणित० न्यास:-12½ : 1 1/8: : 61/4. भागानुबन्धजातौ ‘रूपगणश्छेदसङ्गुणः सांश:' (पाटीगणितम्, सू० 39) इति सर्वाणता' राशयः 25/2,9/8,25/4. ग्रत्र फलेच्छासंवर्ग: 225, भागहारच्छेदेन द्विकेन गुणित: 450. एतं भागहारेण 25, फलेच्छाछेदाभ्यां 8, 4, गुणितेन 800² विभजेत। ग्रत्र पूर्णफलाभावात प्रस्थग्रहणार्थं ग्रष्टभिर्भाज्यं गुणयित्वा जातम् 3600, तेनैव विभज्य लब्धं प्रस्थाः 4. शेषं चतुर्भिस्सङ्गुणय्य तेनैव विभज्य लब्धं कुडुबद्वयम् 2. इदमेव त्रैराशिकं सर्वगणितबीजभूतमित्यवगन्तव्यम् । [ भिन्नानां सवर्णीकरणम ] कलासवर्णप्रदर्शनार्थमार्यापश्चार्धेनाह*— छेदगुणं सूच्छेद परस्परं तत्सवर्णत्वम् ॥ २७ ॥ अंशराशेः स्वरूपं स्वच्छेदेन सहितं परस्परच्छेदगुणितं कार्यम् । तत्सवर्णत्वं विजातीययोः सजातीयत्वकरणमित्यर्थः । उद्देशकः--- अर्ध तृतीयं पञ्चांशमेकीभूतं कियद्वद । न्यास:-½,⅓,⅕, मैं अत्र द्वितीयच्छेदेन त्रिकेण प्रथमच्छेदांशौ हत्वा जातम् ई. एवमाद्यच्छेदेन द्विकेन द्वितीयच्छेदांशौं ह्त्वा जातम् द्वै. द्वयोरपि सजातीयत्वाद् योगं कृत्वा' जातम् है. ग्रत्र तृतीयेन सवर्णनार्थ तस्य छेदेन पञ्चकेन' हत्वा जातम्' śā. ग्रस्य छेदेनापि तृतीयांशच्छेदौ हत्वा जातम् ⁶/³⁰ . सजातीयत्वाद्योग कृत्वा छेदेन विभज्य जातमेकं रूपम् 1, भाग: 56. आद्ययं भागजातिरुदाहृता" । श्रनेनैव न्यायेनान्या श्रापि जातयोऽभ्यूह्याः ।। इति सप्तविशं सूत्रम्। २७ । व्याख्या-l. • D. सर्वाणिते जाता 2. B. om.तेने 800 [विभजेत् to जातं 3600 ]तेनैव next line. 3. E. पश्चार्धमाह 4. B. om. न्यासः 5. C. Hapl. om.छेदेन [त्रिकेण to छेदेन ] द्विकेन , next nine. 6. E. Hapl. om.कृत्वा [जातम् to योगं कृत्वा ) छेधेन , two lines below. 7. D. adds here एतद् 8. A. Hapl. om. जातम्(šš, toजातम्) 5, same line. 9. E. जातिरुक्ता