पृष्ठम्:आर्यभटीयम्-भागः २ (व्याख्या-नीलकण्ठसोमसुत्वन्).pdf/५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२ आर्यभटः सभाये - ततो गरोित्रयन्तरे प्रनिमइले पूर्वपक्ष्यमाणयोर्मेषादौ पूर्वाने ग्रहस्ति- इनि, तुलादौ च पश्चिमग्रे । तदा । मध्यमश्नः श्यामण्डलपूर्वपरव्या साग्नयोरपि तथैध तिष्ठते । तदानीं कक्ष्यामण्डलपूर्वपरव्याप्ती केन्द्रं . शैव पंचुकीचबूनदंडव ऋमालिखत् । तस्मिन् कक्ष्या मण्ड्स्वपरानुसारिणी यं पूर्वधर्खा, उच्चनीचरेखानुसारिणी च दक्षिणोत्तररेखा तद्दक्षिबने श्रद्दविम्यं च वर्तते, कक्ष्यामण्डलाद् दक्षिणत एव प्रतिमण्डलस्य विप्रकृष्टत्वात् । तस्माच्चापान्तस्थ उच्चे उच्चनीच वृत्तेऽपि याम्योत्तरख्यामदक्षिणग्र एव सर्वदा स्फुटग्रहः स्यात् । तदा कक्ष्यामण्डलत् प्रतिमण्डलस्थग्रहस्राषिणः कर्णस्य तदुच्चनीचव्यासार्थसेव भुज: यस्याने ग्रहः । कक्ष्यामण्डलपूर्वपरव्या (सार्धमेव कोटिः । तदा त्रि ज्याया मनगधिकः स कर्णः। तत्कर्षतुल्येन व्यासधेनापि कक्ष्यामण्डल मध्यमेव मध्यं कृत्वा कर्णवृत्तमालिखेत् । तत्रापि पूर्वापररेखां दक्षिणोत्त- ररेखां च लिखेत् । तत्र पूर्वव्यासाग्राद् दक्षिषमश्चेतरतश्च तुल्यान्त- राले उच्चनीचवृतग्रहश्रोतव्यासानं तदितरागं च स्पृशतः । तत उच्च नीचवृत्तयशसस्तत्समस्तज्या । तदर्थमर्धज्य ! तस्मात् स्फुटमध्यान्तरचाप स्यर्धनैव तदानीमुच्चव्या सार्धम् । तत्र कर्णस्याविशेष्यत्वाद् अवि- शिठेनैवोच्चनीचव्यासार्धेनोच्चनीचवृत्तमालेख्यम् । अविशिष्ठेन च कर्णेन कर्णवृत्तम् ? अविशषधे भुजमकेन व्यासार्धेन तदानीं कार्यःकोव्याः शु- न्यवत् । यथोचश्रतेसुज्ञया अभावत् काव्यारमकेनेव व्यासार्धेन तद विशेषणमुक्तम्, एवमिदानीमपि भुजातुल्यमप्यन्यफलं कर्णेन हृत्वा त्रिज्यातं भुजाफलं वर्गीकृत्य कक्ष्यायामार्धस्य कोट्यामकस्य वर्गे युक्त्वा सूली कुर्यात् । स कर्णः। तेन पुनभुजामकमेवान्यफलं हत्वा व्यासार्धेन हृत्वासं वर्गीकृत्य व्यासार्धचने युक्त्या पदीकृतः कर्णः । तेनापि प्रथममेवान्यफलं हत्वा त्रिज्याप्तान्यफलेन मुहुरपि कर्णमानयेत् । यदा पुनरुचनीचव्यासार्ध कर्णद्वयमष्यविशिष्टं स्यात्, त(दे?दै)व स्फुटं तद् द्वयम् । एवमविशिष्टेन कर्णेन तुल्येन व्यासार्धेन कर्णवृत्तं लिखितम् । तत्र मध्यमस्फुटग्रहान्तर चापस्यार्धज्या अविशिष्टोचुर्नीचवृत्तभ्यासार्धतुल्यैव । तदानीं कक्ष्यामण्डल- लिप्ताभिः प्रमितैव सा मध्यमस्फुटन्तरज्या । सैव पुनः कर्णकलप्रमिता अ ---


३, 'ल' क, ठे :