पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/३३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

श्रीः

आ यु् र्वे द सू त्र म्

स भा ष्य म्.


वप्रक्रीडोद्दळद्दन्तघातनिर्यन्महांशुभिः ।
मेरोरात्माऽऽवृतो भाति तं वन्दे सिन्धुराननम् ॥

 परमकारणीभूतपरब्रह्म सकलजीवनोपकारकमायुर्वेदं प्रजापतिब्रह्मणेऽनुजग्राह.

ओङ्कारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा ।
कण्ठं भित्त्वा विनिर्यातौ तस्मान्माङ्गलिकावुभौ ॥

 इत्यक्तरीत्या अथशब्देन परममङ्गलमाचरन् प्रथमसूत्रमनुगृह्णाति-- अथेति ।

 अथातो धातुस्थदोषगत्यविकारहेतुभूतार्थ[१]वार्धकद्रव्याण्यद्यात् ॥ १ ॥

 अस्यार्थः--धातुषु तिष्ठन्तीति धासुस्थाः दोषाणां गतिः, विकाराभावकार्यहेतुपूर्विका गतिः. तासां हेतुभूतार्थानि अप्रकोपकारकाणि वार्धकद्रव्याणि भोज्ययोग्यानि अद्यात् इति सूत्रार्थः । धातुषु--

'रसासृङ्मांसमेदोऽस्थिमज्जाशुक्लानि धातवः'[२]

 इत्युक्तेषु संचारार्थं तिष्ठन्तीति धातुस्थाः । ते च ते दोषाश्चेति समानाधिकरणसमासः ।

 AYURVEDA.


  1. वार्धिक.
  2. अष्टाङ्गसूत्रं. 1-13.