पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यापस्तम्बी श्रौतसूत्रे उपमुमोमावास्याचाः । होयते तु तन्त्रमध्ये ऽपि स्वकाग्निम् । एवमन्यत्र विक्रान्त इति लिङ्गात् ।। चत्वार ऋत्विजः | २ | यजमानेन परस्परेण चामसासार्थं वचनं ब्राह्मणानुकरणार्थं वा ॥ पूर्ववदनीम्परिस्तुणाति यञ्चपरिस्तीणी भवन्ति । ३ । पचपरितोषी भवन्तtradन परिसरफल कालविकल्पः मुच्यते इयान्तरस्यानिरूपणाद्भाराजादिभिन्चैव परिस्तरणवचनाच ॥ कर्मणे वां देवेभ्यः शकेयमिति हस्ताववनज्य यज्ञस्य संततिरसि यज्ञस्य त्या संतत्यै स्तृणामि संतव्य "art aatafत गार्हपत्यात्मकम्य संततामुलपराज त्याननीय दक्षिणामुत्तरां च । ४ । उष्क वाईतृणमुल इत्याचचत उौरवणमित्यन्ये ।। दक्षिणेनाहवनीय ब्रह्मयजमानयोरासने प्रकल्प यति पूर्व ब्रह्मपरं यजमानस्य । ५ । उत्तरेण गाईपत्याहवनीयौ दर्जीन्संस्तीर्य इन्ह न्यच्चि पात्राणि प्रयुनक्ति दशापराखि दश पूर्वाणि । ६ तत्र प्रतात्यैव प्रयुगीति कल्पान्तराणि ॥ स्पथ कपालानि चेति यथासमामातमपराणि