पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पत्तावीये श्र पूर्वेद्युःप्रतिकर्षविरोधात् पूर्वेयुकाई करातीत्यविशेषत योराबहिषोः पौर्णमाम्यामुत्तरेचुरुत्वविरोधात तथा कन्या न्तरकद्भिनियनविकल्पाभ्यां चतुणमपि कल्पानामुपयामा | तमा- autes व्याख्या साधोanो । संघो वा सद्यकालाय सर्व क्रियते । १८ । आगन्तीद पौenratfeer daud Arमात्राखायामिति । न चाधिकारानुभवसंश्न्यः एकवचनात् तथा संथलावा पौर्णमा भौमिति भारद्वाजादिभिर्धययमाच ॥ तच सटाकावानुवाद शाखामारीयनयरकानविधि चितः । स एव पुनीकियत इति तदयसर्थः । सयकाला पौर्णमासी कुर्यता सद्यः समाने ऽहनि प्रधानस्य काले यजनोये ऽहनि सर्वमन्यन्याधानादि क्रियते न किचिदपि पूर्वधुनिति। केचित्त पूर्व पूर्वमान्द्रा प्रतिपद सधस्कालेत्याचक्षते । तत्र प्रमाणम् ॥ इतिचतुर्दशी कडिका । तिचतुर्थः पटलः || उदित आदित्यै पौर्णमास्यास्तन्त्रं प्रक्रमयति प्राधु- दयाद्मावास्यायाः ११ अङ्गमसुदायस्तन्यम् । तत्प्रकसयति यजमानो वा । स्वार्थिको वा शिव द्रव्यः गत्यर्थाश्रुति आदिषु पाठात || तनोदितहामे