पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पायलम्बीये श्रौतसूत्रे ऽ विकल्प ओवदीना मित्यन्ये ॥ प्रथमं विधि सर्वेषां मतश्रिया- मगतश्रियों व विकल्पयति ।। यो वा कश्चित् । ११ । अनन्तरमित्यादरमुषको यजेतेति विपरिणामश्च । ततः संप्रेष्यति परिणोत परिधत्ताभिं परिचितो भिर्यजमानं भुनक्तु । अर्था रस औषधीनां सुवणी निष्का इमे यजमानस्य सन्तु कामदुधा अमुवामुष्मिं लोक इति । १२ । अध्वयानन्यस्थ परिसारितुरचनास्वयमात्मानमभुजामोयादितिवदा- तान एवं संस्कारार्थः संप्रेषः । तेनापर्युरेव परिस्तुणाति । संप्रैष- मन्त्रस्तुबेरेकअव्या मकद्भवति ॥ परिस्तरणी नेतामेके समामनन्ति । १३ । अस्ति कन्ये मन्त्रः कण्वाश चातुःस्वर्येण प्रत्यानि भवति ॥ उदगग्रैः प्रागमैश्च दर्भैरप्नीन्परिस्तृणाति । १४ परिणराधशनक्रमेण परिस्तुणाति सवीन् । डोरे तु परिस्तरणमुक्त ब्राह्मण यथेोपस्तोर्यः पूर्वथाशिरपरञ्चति श्रुतेः । उद्गग्राः पश्चात्पुरस्ताञ्च । १५ । तेषु पक्षात्पुरस्ताएं के दर्भात उदगया भवन्ति । पच उपराजयस्तादुत्तर इति भारद्वाजः ॥