पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लम्बी औसत्रे । यषि सारिता तामिति श्रुतेरिति ॥ तन्त्र विश्र्ध- व्यम्। शुश्रुवच्छन्दव्युत्पत्या शुश्रुषांसो वै कवय इति श्रुतेरेक- 'दविदो stu rateलाविरोधाय । नहि सा हि श्रीरता सता मित्यवर्गीदिसञ्चयः प्रमाणवान्येन विरोध: स्यादेकेकस्यापि वेदस्य श्रोत्तोपपत्तेः। नहि गोहिरोहयो नृi धनमित्युक्ते तेम्बेकेक ari धनवता न गम्यते । अतो गतश्रtmदाविरोधात व छन्दाविरोधाच॥ चयोग एक दान्तश्रीशब्दार्थः एवं नियो गतथियों भियत इत्यादावपि द्रष्टव्यम् ॥ अथ तेषां सहेन्द्र देवते- त्यस्वार्थः । तेषां गafri frri महेन्द्रो देवता ततो ज्येषां • सर्वेषां नित्यमिन्द्रः । यदि ते ऽपि महेन्द्र वियतेरसदा साना- व्योपक्रमप्रभृति संवत्सरमिन्द्रमा ततो व्रातपतौमिटि निरूण तल ऊर्ध्व कामं महेन्द्र स्टेरनिति ॥ श्रयं वार्थ: कल्पान्तरेषु व्यको अनुसंधेयः । यथा शुनदादीनां नित्यं महेन्द्रयागनुवाइ भार राज: अयेतर इन्द्रयाजिनः म व दहयाजी महेन्द्र विजेत मंवत्सरमिन्द्रमित्यादि ॥ अथ तयामपि मध्ये केवांचिच्छासा आरोक विशेषमाह || चाबी गौतमो भारद्वाजस्ते अनन्तर सोमेज्याया महेन्द्रं यजेरन् । १०/ ये ऽसौ जयले सोमयागात्मृति नित्ये महेन्द्र यजेरन्प्राक् मोमान्तु नित्यभिन्नम्। न तु तेषां संक्रमिन्द्रयागादिनियमः म चाय कन्द वा विकल्पते शाखान्तरत्वात् । व्यवलितो