पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/१९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपत्तम्बीये श्रौतसूत्रे । यसैम व्याख्याता: तत्समान प्रयोगा स्तममान फलाश्चेत्यर्थः । नामधेय- • प्रयोजनमैडारधीय हविरिद्भेषां मोत्यादि द्रव्यम् ॥ इति सप्तदशौ कfण्डका । इति पञ्चमः पटलः ॥ ब्रह्मष्ठो ब्रह्मा दर्शपूर्णमासयोः | १ | "दार्शपोर्णमानिकमिदानी ब्रह्ममुपदिश्यते । यो ब्रह्मा- गुन ब्रह्मा भवति ।। तं वृणीते भूपते भुवनपते महतो भूतस्य पते ब- चत्वा वृणीमह इति । २ । चजमान इति शेषः तथा याजमाने अनुवादात्। यथा चैतदेवं तथा तत्रैव वक्ष्यते || तो जपति । ३ । यदैवं व्रतस्तदोत्तर मन्तं जयतीत्यर्थः । वृत इति वचनात्प्रायणी यादी निवर्तते यहं भूपतिरहं भुवनपतिरहं महतो भूतस्य पति- देवेन सविता प्रसृत चर्त्विज्यं करिष्यामि देव सवि- तरमं त्वा वृणते बृहस्पतिं दैव्यं ब्रह्माणं तदहं मनसे