पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/१९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लम्बीये । या जायासुपेयात् । ८ । यदुतं ब्राह्मणे न स्त्रियमुपेयादिति तत्र ऋतावुपेयाहा। महिषी- मित्यर्थः ॥ अत्र दर्शपूर्णमा मन्त्रनवक मेकालान्येतानि व्रतामोत्युक्ता पुनराध भारद्वाजः तेन मन्यामहे उत्तरालकालव्रतानि यथा चातुमीचेविति ॥ सोऽयं दर्शपूर्णमासयोः प्रक्रमे विकल्पोऽनेन दर्श- पूर्णमासाभ्यां वा यजेत । ६ । meafy ast azamee ए दर्शपूर्णमासाय विकल्पते ! आदित एवं प्रक्रम्यानेन यजेन ताभ्यां वा । न तु मकान्तस्य व्यागो Sमकान्तस्य वा ग्रहणमिति ॥ तेन पञ्चदश वर्षाणोष्वा विरमेद्यजेत वा । १० । पञ्चदशवर्षलाख दर्शपूर्णमायोविंशहर्षतया मंभिता वेदितथा: प्रयोगता ड्रैगुण्यात् । यजेत वा याamaमिति शेषः ॥ संतिष्ठते दाक्षायणयज्ञः । रमेलैडादवः सार्वसेनियज्ञो वसिष्ठयज्ञः शौनक- यज्ञञ्च व्याख्याताः । १२ । प्रजादधेन दृष्ट ऐडाधः। एवमुतरे पिटते स दाजायण- ..........