पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/१७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बीये श्रौतसूत्रे | चतुर्ग्रहीत प्रकृत्याह बौधायनः अवार्यपचने प्रायश्चित्तं जुहोत्यु- स्नूखले मुखल इति । भारद्वाजश्वाह आओयेनैव पिष्टलेपं जुहेातोति ॥ तत्र चाशिशेष यच्चराविति मन्त्रमूइति ॥ इति नवमी कण्डिका । लीकरणमं पूर्वमेतदा विपरीतम्। चतुर्गृहीत ज्ये फलीकरणानेाय्याने उदब्यायो ऽशीततना इति जुहोति। एवं पिष्टलेपानुलूखले मुसले यच सूर्य आशि श्लेष द्वषदि यत्कपाले| अवप्रुषो विशुषः संयजामि विश्वे देवा हविरिदं जुषन्ताम् । यज्ञे या विषुषः सन्ति बशीरौ ताः सर्वाः स्विष्टाः सुहुता जुहोमि स्वाहेति । १ । गताः ॥ या सरस्वती विशाभगोना तस्यै स्वाहा या सरस्वती वेशभगीमा तस्यै स्वाहेन्द्रोपानस्य के हमनसो वैशान्कुरु सुमनसः सजातान्स्वाहेति दक्षिणामौ प्रतिमन्त्र जुहोति । २ । पुनदक्षिणाग्भिगइणं विस्पष्टार्थम् ॥ वेदो ऽसोति वेद होता पत्या उपस्थे चिः प्राथ ति । ३ ।